________________
चैत्यवासिपमचन्द्र-सूरिणा हीर्घ्ययाऽन्यदा। तेनोन च तमो द्रव्यमस्तीति न्यायरीतितः । संगच्छन्तो बहिमि स्वाश्रयासन्नमार्गतः ।। ७ ।। यदाऽहं स्थापयिष्ये किं मदने स्थास्यसे तदा ॥ ८६ ॥ लघुवयस्कसूरीशाः समुनयो विलोकिताः।
गुरुः प्राह तमस्तीति योग्यता कस्य कस्य न । वः सुखशातिरस्तीति पृष्टास्ते जगुरो मिति ॥ ७२ ॥ स्वतएव क्षणायाते ज्ञास्यथ राजपर्षदि ॥८७ ॥ पुनः पृष्टो गुरुः पद्म-सूरिणा भवताऽधुना। पशुप्रायाटवीरेव रणभूरस्त्यवेत्य च । केषां केषां च शास्त्राणामध्ययनं विधोयते ॥ ७३ ।। मां लघुवयसं शक्ति नैधनीयाधिका त्वया ॥ ८८ ॥ तत् श्रुत्वा मुनिना प्रोक्तमेकेन पार्श्ववर्तिना।
यूयं जानीथ सिंहस्य लघुदेहवतो रवं । अधीयन्तेऽ धुनास्माकं सूरयो न्यायकन्दलीम् ।। ७४ ॥
तीक्ष्णं निशम्य त्रस्यन्ति नगाकृतिगजा अपि ।। ८६ ॥ पुनः पृष्टो गुरुश्चैत्यस्थ पद्मचन्द्रसूरिणा।
तदाऽनयो द्वयोः सूर्योः श्रुत्वा वाद-विवादकम् । ईर्षालुना तमोवादो भवता पठितो न वा ।। ७५ ॥
तत्र च कौतुकं द्रष्टुमनेकै मिलिता जनाः ॥ ६० ॥ गुरुः प्राह तमोवादग्रन्यो विलोकितो मया।
लात्वा निजगुरोः पक्षं श्रावकाः पक्षयोदयोः। सोऽवग् न्वया समीचीनं तन्मननं कृतं न वा ॥ ७६ ।।
महान्तं दर्शयामासुरहंकारं परस्परम् ।। ६१ ।। गुरु प्राह समीचीनं तत्कृतं सोऽवदत्पुनः ।
अन्ते राजसभायां तच्छास्त्रार्थो निश्चितोऽजनि । स्वरूपं कीदृशं तस्य रूप्यरूपि तमोस्ति वा ॥ ७७ ॥
तच्छास्त्रार्थः समारब्धो निर्णीतसमये पुनः ॥ १२ ॥ पूज्योऽवक् तत्स्वरूपं च कीदृशमपि विद्यताम् ।
तत्र श्रीचन्द्रसूरीशैर्नय-प्रमाण-युक्तिभिः । अधुना नास्ति तद्वाद-विवादकरणक्षणः ॥ ७८ ॥
विद्वत्तया समं स्वीय पक्षसमर्थनं कृतम् ।। ६३ ।। विवादग्रस्तवस्तूनां निर्णयो राजपर्षदि ।
प्राप्तो निरुत्तरीभूतः पद्मसूरिः पराजयम् । विद्वच्छिष्टजनाध्यक्षमेव भवितुमर्हति ।। ७६ ।।
ततः श्रीगुरुवे सभ्यैर्जयपत्रं समर्पितम् ।। ६४ ।। प्रमाण-नय निक्षेपैः स्व-स्वपक्षसमर्थनम्।
विद्वज्जनैः समं पूज्यः स्वस्थानमाययौ गुरोः कृत्वा वस्तुस्वरूपस्य विचारः कियते बुधैः ।। ६० ।।।
समन्तादखिलस्थाने प्रस्फुटितो जयध्वनिः ॥६५॥ निश्चितोऽयं हि यत् स्वीयपक्षे संस्थापितेऽपि च ।।
प्रशंसाऽजनि सर्वत्र गुरोः सुविहिताध्वनः । द्रव्यं स्वस्य स्वरूपंच नैव त्यजति कहि चित् ।। ८१ ॥
तन्निमित्तं कृतः श्राद्धरष्टाह्निकोत्सवो मुदा ॥६६॥ प्रोक्त तेन पुनः स्वीयपक्षस्थापनमात्रतः ।।
तहट्टाख्यया पद्मसूरिश्राद्धा जने पुनः । गुणपर्याययुग् द्रव्यं स्व-स्वरूपं त्यजेन्न वा ॥२॥
गुरु श्राद्धागताः ख्याति जयतिहट्टसंज्ञया ॥६॥ प्रोक्त सर्वेस्तमो द्रव्यं तदस्ति सर्वसम्मतम् । ततः पूज्याः सुसार्थेन समं चेलुः क्रमाच्चलन् । पूज्योऽवादीत्तमो द्रव्यं विद्वान्नाङ्गोकरोति कः ।। ८३॥ चोरसिदान सद्ग्रामोसन्नमुत्तरितः सच ||९८॥ वार्तालापक्षणे तस्मिन् श्रीजिनचन्द्रसूरिणा। म्लेच्छागमनमाकर्ण्य तत्र तस्मिन् क्षणेऽजनि । शिष्टता नम्रता शान्तिः प्रदर्शिता यथा यथा ॥८४ ॥ सर्वः सार्थो भयभ्रान्तो नष्टुं लग्न इतस्ततः ॥६६॥ प्रकम्पितशरीरस्कः कोपातिरक्तलोचनः।
सार्थ तथाविधं दृट्वा स पृष्टो गुरुणां जगौ। पद्मचन्द्रोऽभिमानेनोन्मत्तोऽजनि तथा तथा ॥ ८५॥ भगवन् दृश्यतामत्रागच्छन्ति मलेच्छसैनिकाः १००।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org