________________
सूरीशो भाविसङ्केत-भावार्थोयमभूद्यतः।
श्री देवकुलिकाः श्रेष्ठिगयधर विधापिताः। सम्बन्धेस्मिन्नयं तिष्ठेत्सावधानतया स्वयम् ॥ ४१॥ । प्रतिष्ठितास्ततः पूज्या अजमेरु समागताः ।।५६।। युग्मम् रुद्र-सूर्य-समाषाढ-धवलैकादशी तिथौ ।
तत्र स्तूपं प्रतिष्ठाप्य श्रीजिनदत्तसद्गुरोः । अजमेरे गताः स्वर्ग श्रीजिनदत्तसूरयः ॥ ४२ ॥ ततो विहृत्य सूरीशा बब्बेरकपुरं ययुः ।। ५७ ।। ततश्चन्द्रगुरौ सर्व गच्छभारः समागतः ।
तत्र तैर्दीक्षिता गुण-भद्रा-भयेन्दुवाचकाः । निरवहद्यथार्थेन पदमिदमसावपि ॥ ४३ ।। यशश्चन्द्र-यशोभद्रो देवभद्रश्च तत्प्रिया ।। ५८ ।। पावयन्तः पुरग्रामान् श्रीजिनचन्द्रसूरयः । ततः श्रोआशिकापुर्या नागदत्ताय साधवे। सम्बद्व देन्दुसूर्याब्दे त्रिभुवनगिरिं ययुः ॥ ४४ ॥ अदायि वाचनाचार्यपदं श्रीचन्द्रसूरिणा ।। ५६ ।। तत्रत्य शान्तिनाथस्य विधिचैत्ये प्रतिष्ठिते। ततो महावनस्याने श्रोजिनचन्द्रसरिणा। श्रीजिनदत्तसूरीशैः श्रीजिनचन्द्रसूरिणा ॥ ४५ ।। अजितजिननाथस्य विधिचैत्यं प्रतिष्ठितम् ॥ ६० ॥ स्वर्णमय ध्वजा दण्ड-कुम्भाः प्रतिष्ठिताः पुनः। तत इन्द्रपुरे पूज्यैः शान्तिनाथ जिनालये । प्रदत्तं गणिनी हेम-देव्यै प्रवत्तिनोपदम् ।। ४६ ।। युग्मम् स्वर्णमयध्वजा दण्ड-कुम्भाः प्रतिष्ठिताः पुनः॥ ६१ ।। ततस्ते मथुरायात्रां कृत्वा गुर्भीमपल्लिकाम् । तगलायां ततः पूज्यैर जितनाथमन्दिरम् । तत्र सम्वन्नगेलाक्षीन्दुवर्षे फाल्गुनाजुने ॥ ४७॥ गुणचन्द्रमुनेः पितृमहलाल विनिर्मितम् ।। ६२ ॥ दशम्यां हि महावीरचैत्ये श्रीचन्द्रसूरिणा। पुनः करा क्षिनेन्दुवत्सरे वादलोपुरे । पूर्णदेव गणी वीरभद्रो जिनरथः पुनः ॥ ४८ ॥ तेनैव कारिताः श्रीमत्पार्श्वनाथजिनालये ॥ ६३ ॥ वीरनयो जयशीलो जिनभद्रो जग हितः।
स्वर्णमयध्वजा दण्डकुम्भा अम्बापुरी गृहे। श्रीनरपतिरेतेष्टी दीक्षिता मुनयो वराः ॥ ४६ ।। स्वर्णकुम्भध्वजा दण्डाः प्रत्यस्थापि महोत्सवात् ।।६४।। त्रिभिविशेषकम
त्रिभिविशेषकम श्राद्ध-क्षेमन्धरश्रेष्ठी पुनस्तैः प्रतिबोधितः। ततः सुखेन सूरीशा विहरन्तः पुरादिषु । ततो विहृत्य सूरीशा महकोटं ययुः क्रपात् ।। ५० ॥ रुद्रपल्लीं गता जग्मु नरपालपुरं ततः ।। ६५ ।। तत्र चन्द्रप्रभस्वामिचैत्ये पूत्यैः प्रतिष्ठिताः। तत्र गुरुपराजेतुं ज्योतिर्विदेकपण्डितः । स्वर्णदण्डध्वजा कुम्भाः साधुगोलककारिताः ५१ ॥ अभिनान्यकरोत् ज्योतिश्च श्रीगुरुणा समम् ॥६६॥ उत्सवेऽस्मिन्ललो मालां रौप्यपञ्चाशताऽर्पणात् । चरस्थिरादिलग्नेषु प्रभावो दर्यतां त्वया। श्रेष्ठिक्षेमन्धरोथास्तित उच्चपुरं गताः ।। ५२ ॥ एक लग्नस्य कस्यापोति पृष्टः सव सूरिणा ।। ६७ ॥ तत्र सम्वद्गजेलाक्षीन्दुवर्षे गुणवर्द्धनः ।
तस्मिन्निरुत्तरीभूते वृष लग्न य सूरिणा। ऋषभदत्त-विनयशोलादि मुनयो वराः ॥ ५३ ।। अन्तिमै कादशांशेषु मार्गशीर्षमुहूर्त के ।। ६८ ॥ सरस्वती गुणश्रीश्च जगश्रीरायिकाः पुनः। श्रीपार्श्वनाथ चैत्याने शिलैषा स्यास्पति सिरा। दीक्षिताः सूरिभिरचैव मन्येऽपि बहवः क्रमात् ॥ ५४॥ यावदङ्गमुनोलाब्दं, प्रतिज्ञायेति तत्पुरः।। ६६ ॥
युग्मम् संस्थाप्यतां शिलां कुह्वां विप्रो नीतः पराजयम् । सम्वच्चन्द्रकराक्षीन्दु वर्षे श्री चन्द्रसूरिणा।। स्वस्थानं स गतः पूज्या रुद्रपल्लीं गतास्ततः ॥७॥ सागरपाड़ा सद्ग्रामे पार्श्वनाथ जिनालये ॥ ५५ ।।
त्रिभिर्विशेषकम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org