________________
। ७६ ] उवास रासलश्रेष्ठी श्राद्धधर्मपरायणः।।
तत्र संवद्गुणव्योमसूर्याब्दे फाल्गुनाजने । धर्मिष्ठा स्त्री गुणश्रेष्ठा तस्य देल्हणदे प्रिया ॥ ११॥ नवम्यां पार्श्वनाथस्य विधिचैत्ये महोत्सवात् ।। २६ ॥
युग्मम् श्रं जिनदत्तसूरीणां महाप्रभावशालिनाम् । तस्याः कुक्षेरभूदस्य शैलाङ्कद्रवत्सरे।
शिष्यत्वेनाभवद् दीक्षा लात्वा रासलनन्दनः ।। २७॥ भाद्रशुक्लाष्टमी घस्र ज्येष्ठायां जन्म सत्क्षणे ॥ १२॥ सोऽसाधारणधीशाली स्मरणशक्तिसंयुतः । श्रीजिनदत्तसूरीणां श्रीविक्रमपुरे महान् ।
अल्पीयसापि कालेन विकसत्प्रतिभोऽभवत् ॥ २८ ॥ प्रभावः समभून्मार्याद्युपद्रव-निवारणात् ।। १३ ॥ चक्र लघुवयस्कस्य सरस्वतीसुतस्य च । श्रीजिनदत्तसूरीशै गिजड़विषये पुनः।
मेघा श्लाघा मुनेरस्य सर्वैर्जनः प्रहर्षितः ॥ २६ ॥ रचित्वा चर्चरीग्रन्योऽपभ्रंश भाषया वरः ॥ १४ ॥ सूरेरपि परीक्षायाः श्लाघां चक्रर्जना अथ । मेहर वासलादोनां विक्रमपुरवासिनाम् ।
श्री विक्रमपुरे संवद्वाण-ख-सूर्य-वत्सरे ॥ ३० ॥ श्राद्धानां पठनार्थं च प्रेषितो विक्रमे पुरे ॥१५।। युग्मम् वैशाखे शक्लषठ्यां च महावीरजिनालये। ग्रन्थेन भावितस्तेन श्रावकः सह्नियात्मजः । स जिनचन्द्रसूरीशेः स्वपदे स्थापितो मुनिः ॥३१॥युग्मम् देवधरः परित्यज्याम्नायं च चैत्यवासिनः ॥ १६ ॥
श्रीजिनचन्द्रसूरीति नाम्ना ख्यातिं गतः स च । लात्वाऽ नमेरुतः सूरीन् श्री विक्रमपुरे स्वयम् ।
अस्य पित्रा महायुक्त्या सूरिपदोत्सवः कृतः ।। ३२॥ अवीकरच्चतुर्मासी प्रभूतादरपूर्वकम् ॥ १७ ॥ युग्मम् ।।
श्री जिनचन्द्रसूरीशे ललाट-मणिधारिणि । सुधामयोपदेशेन तेषां प्रभावशालिनाम् ।
श्रीजिनदत्तसूरीणामभवन्महती कृपा ॥ ३३ ॥ बहवो भविनो जीवाः प्राप्ताः सद्वोधमत्र च ॥१८॥
यतो यैश्च स्वयं ज्योति मन्त्र-तन्त्रागमादिकान् । सर्वविरतयः केचिद्देशविरतयः पुनः।
साम्नायान् पाठयित्वाऽयं महाविशारदः कृतः ॥ ३४ ।। केचित्केचन सम्यत्व भृतो तत्राभवन् जनाः ॥ १६ ॥ माहेश्वरिवणिग्-विप्र-क्षत्रियास्तत्र सूरिणा।
सूरीशजिनचन्द्रोऽपि क्षमावान् विनयी गुणी। प्रतिबोध्य कृताः शुद्धजैनधर्मानुयायिनः ॥ २० ॥
सर्वदा गुरुसेवायां दत्तचित्तश्च तस्थिवान् ॥३५।। पुनः श्रीजिनदत्तसरीशैस्तत्र भवाब्धितारिणी।।
अस्य विनयिशिष्यस्याकृत्रिमभक्तिसेवया । महावीर प्रभोर्मूत्तिः स्थापिताऽभूजिनालये ॥२१॥
आसन्नतिप्रसन्ना हि श्रीजिनदत्तसूरयः ॥ ३६॥ मात्रा सहैकदा बालावस्थो रासलनन्दनः ।
स्व-परोन्नतिकृद्गच्छ-सञ्चालनादिकाः पुनः । सुगुरु वन्दितुं पूज्याधिष्ठितोपाश्रयं ययौ ।। २२ ॥
अस्मै श्रीदत्तसूरीशैर्दत्ता शिक्षा अनेकशः ॥ ३७॥ सूरिणालोक्य तं बालं शुभलक्षणलक्षितम् ।
ता सुमहत्त्वसंयुक्ताऽसोच्छिक्षका वदामहे । प्रतिभाशालिनं ज्ञात्वा, स्वपदयोग्यभाविनम् ।। २३ ॥ वयं यतो गुरोः सेवा-मूल्यलाभो हि विद्यते ॥ ३८ ॥ बहिः प्रकाशिता वार्ता सा तां श्रुत्वा निनात्मनः। सा शिक्षेयं कदापि त्वं मा गमो योगिनीपुरम् । जननीजनकाभ्यां हि गुरुवे प्रत्यलाभि सः॥२४॥ युग्मम् तत्र ते गमने भावी मृत्यु दुष्ट सुरीच्छलात् ॥ ६ ॥ श्री विक्रमपुरे कृत्वा बह्रीं धर्मप्रभावनाम् ।
यतस्तत्र क्षणे तस्मिन् दुष्टानामभवन्महान्। युगप्रधानसूरीशा अजमेरु समाययुः ॥ २५ ॥ योगिनोवोरवेशालादि देवानामुपद्रवः ॥ ४० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org