________________
चातुर्वर्ण्य मिदं मृदा प्रययते तद्पमालोकितुं। तत्र स्थित्वा गणी कञ्चित्कालं ततो विहृत्य च । मादृक्षाश्च महर्षयस्तव वचः कतू सदैवोद्यताः । चतुर्विधेन संघेन सार्द्ध बब्बेरकं ययौ ।।१७१॥ शक्रोऽपि स्वयमेव देवस हितो युष्मत्प्रभामीदते श्रीजिनचन्द्रसूरीणामाज्ञाया अनुसारतः । तरिक श्रीजिन चन्द्रसृरिसुगुरो स्वर्ग प्रति प्रस्थितः । १॥ गुणचन्द्रगणी तत्र सर्वमान्यो महोत्सवात् ।।१७२।। साहित्यं च निरर्थक समभवन्निर्लक्षणं लक्षणम् श्री जिनदत्तसूरीणां वृद्ध शिष्येण धीमता। मन्त्रमन्त्रपरैर भूयत तथा कैवल्यमेवाश्रितम् दापयित्वा पदं सूरेः श्रीजयदेवसू रिणा ।।१७३॥ कैवल्या जिनचन्द्रसूरिवर ते स्वर्गाधिरहे हहा !! श्रीजिनपतिसूरीश इत्यमिधानपूर्वकम् । सिद्धान्तः सुकरिष्यते किमपि यत्तन्नैव जानीमहे॥२॥ स्थापयामास तत्प? नरपति मुनीश्वरम् ॥१७४॥ प्रमाणिकराधुनिकैविधेयः प्रमाणमार्गः स्फुटमप्रमाणः ।
त्रिभिविशेषकम् ।। हहा ! महाकष्टमुपस्थितं ते स्वर्गाधिरोहे जिनचन्द्रसूरेः नूतनसूरिपितृव्य-मानदेवो करोन्महे ।
॥३॥ सार्द्धमत्रत्यसंघेन, सासरौप्यकं व्ययम् ।।१७५॥ पूज्यस्नेहवशाचा रन्येपि साधवः पुनः।
देशान्तरीयसंघेना-पि मिलित्वा महोत्सवे । मिथःपराङ्मुखीभूयाश्रुपातं शोक विह्वलाः ॥१६१।। बहुद्रव्यव्ययं कृत्वा स्वजन्म सफलीकृतम् ।।१७६।। उपस्थिताः पुनः श्राद्धा अपि वस्त्राञ्चलेन च। क्षणेऽस्मिन् वाचनाचार्य-जिन भद्रोप्यलंकृतः । समाच्छाद्य स्वनेत्राणि चक्र गद्गदरोदनम् ।। ६२।। श्री जिनचन्द्रसूरीश-शिष्यः स रिपदेन हि ॥१७७!। समयेऽस्मिन् सामायातः शोक सिन्धुः समंततः । पाठक जि नपालेन कृताया अनुसारतः । कस्य कापि कथा नाभूत्सुगुरुविरहं विना ।।१६।। गर्वावले र्मयाऽलेखि, चरित्र मणिधारिणाम् ॥१७८॥ सुनिश्चितमिदं दृश्यमपरे दर्शका अपि ।
कियानन्यो पि वृत्तान्तः पट्टावलिषु दृश्यते । नेष्टं दृष्टवाऽभवन् रोद्ध निजहृदयमक्षमाः ॥१६४।। अन्यायु चन्द्रसरीणां स्वल्पः सोप्यत्र कथ्यते ॥१७६।। गुणचन्द्रगणी दृष्ट्वेमामसमंजसां दशाम् ।
चन्द्रस रिललाटेऽभून्मणिरच तेन हेतुना । कियन्तं समयं पश्चाद्धैर्य धृत्वा मुनीनवग् । १६५।। प्रसिद्विस्तस्य लोकेऽभून्मणिधार्यभिधानतः ।१८०।। भवन्तः स्वात्मनः शान्तिं सत्वशालिसुसाधवः। प्रोक्त एतस्य सम्बन्ध इत्थं पट्टावलौ मणेः । यच्छन्तु गमित रत्नं महाघ दुर्लभं च यत् । १६६।। निजान्तसमयेऽवादि श्राद्धेभ्यश्चन्द्रसूरिणा ।।१८१॥ लक्षोपायविधानेऽपि, हस्ते तन्न चटिष्यति । युष्माभिरग्निसंस्कार-समयात्पूर्वमेव हि । प्रान्ते मे गुरुणाऽवश्यकर्त्तव्यसूचनं कृतम् ।।१६७॥ स्थापनीयं च मोह निकषा दुग्धभाजनम् ॥१८२॥ करिष्याम्येवमेवाहं तेषामाज्ञानुसारतः ।
ततो मणिः स निर्गत्यायास्यति दुग्धभाजने । सर्वेषां भवतां येन, सुसन्तोषो भविष्यति ॥१६॥ सुगुरुविरहात् श्राद्ध स्तत्करण तु विस्मृतम् ॥१८॥ अधुना चल्यता मागम्यतां मया समंवरैः
भवितव्यवशाद्योगि-हस्ते स चटितो मणिः । भवद्भिर्म निभिः शीघ्र सर्व भव्यं भविष्यति ।।१६।। पूर्वोक्तविधिना लात्वा तं योगी प्रययौ मणिम् ॥१८४॥ क्षणेऽस्मिन् दाहसंस्कारः सत्काखिल क्रियां गणी । प्रतिष्ठाप्पाहतोमूर्ति स्तम्भितां तेन योगिना । समाप्योपाश्रयं विद्वान् मुनिभिः सममागतः ।।१५०।। अन्यदा योगितः प्राप्तः स मणिः पतिसूरीणा ॥१५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org