________________
श्री जिनकुशलसूरेर्म णिधारिणश्च पुनः । गुरोजिनदत्तसूरेश्वरित वैदुषीतम् ॥८७॥ कुसुममाला तथैव ग्रन्थावलिः ज्ञानसारः । रत्नपरीक्षा रामाय ( णं) काव्यत्रयी जीवदया ||८८ || बीकानेर-जैन- लेख -संग्रह- नामको ग्रन्थः । त्रिसहस्रलेखात्मको विस्तृत भूमिकायुतः ॥ ८९ ॥ | गुरोः सहजानन्दस्य संकोर्त्तनं सदुत्तमं । एते स्वकीय संस्थया ग्रन्थाः सर्वे प्रकाशिताः ॥९०|| पुनरपि श्रीमद्देव - चन्द्रग्रन्थमाला शुभा । स्थापिता द्विशताब्द्यन्ते श्रीजिनभक्तिभावतः ॥९१॥ चौबीसी-बीसी- स्तवाश्च सार्थाः पंच सुभावनाः । अष्टक - प्रवचनाली सार्थः स्वाध्यायसंग्रहः ॥९२॥ चत्वारश्चरितग्रन्थाः कृता बुद्धिमुनिना । बुधेन लब्धि मुनिना काव्यानि च निर्मितानि ॥९३॥ अगरचन्द्रेण कृता बद्धा भँवरलालेन । शार्दूलसंस्थया ग्रन्थाः काले काले प्रकाशिताः ||१४|| सभाशृङ्गारउद्योतो जसवन्तादिर्भक्तमा (लकः) । राजगृह - कायमरासो फेरूग्रन्थावली च ॥९५॥ राजस्थाने हस्तलेखा खण्डद्वये प्रकाशिताः । निर्मिता च प्राचीना काव्यरूपपरम्परा ॥ ९६॥ जिनराजेण प्रणीता कुसुमाञ्जलिविश्रुता । धर्मवद्धन - जिनहर्ष, सीतारामचतुष्पदी ॥९७॥ कविसमय सुन्दर कृता: रासाश्च पंचकाः । हम्मीरायण पद्मिनी पीरदान ग्रन्थावली ॥ ९८ ॥ कालिकाता- शान्तिचैत्यसार्धशताब्दिकायां च । स्मारिकेतिवृत्तसत्का सम्पादिता ज्ञानप्रदा ||१९|| चन्द्रांक निधिवसुचन्द्रे (१८९१) ग्वालपाडास्थानके ।
ब्रह्मपुत्र नदीतीरे सद्व्यापारश्च स्थापितः ॥ १०० ॥
उदय राजरूपको सुप्रसिद्धौ महीतले । पश्चाच्चापड़े स्थाने च राजरूपलक्ष्मीचन्द्रौ ॥ १०१ ॥ वसुबाणांकचन्द्राब्दे (१९५८) विपणि स्थापितवन्तौ । पश्चादभयकरणागरचन्द्रनाम्ना पुनः ॥ १०२ ॥ इन्द्रियदर्शन निधिचन्द्र बोलपुरे वरे । शान्तिनिकेतने शुभे व्यापारालयः स्थापितः ॥ १०३ ॥ एकोनसप्ततिवर्षे कालिकातापुरे वरे । राजरूप - भैरूदाननाम्ना व्यापारः स्थापितः || १०४ || शून्यसिद्धयं के चन्द्रे च श्रीहट्टे स्थापना कृता । मेघागरचन्द्रनाम्ना शुभफलदायिनः ॥ १०५ ।। चन्द्रांके बावूरहाटे अगरचन्द्र नाहटे । तिनाम्नाढतदारी च कृता कर्पटहट्टिका ॥ १०६॥ द्विसहस्राब्दे द्वयुत्तरे हाथरसामृतसर श्री चरकरीमोगंजादिषु व्यापारः स्थापितः ॥ १०७|| मोहमय्यां कलकत्तायां हट्टिकादि व्यापारकः । त्रिपुरे आउट् एजेन्सी संचालिता बृहत्तरा ॥१०८॥ प्रशस्ति मालिका एषा सुधीजनसदाग्रहात् । कृता भँवरलालेन गीर्वाणभाषया मुदा || १०९ || त्रयपक्षखयुग्माब्दे ज्येष्ठ शुक्ल सुवासरे । एकादश्यां विक्रमाख्ये सत्पुरे निर्मिते वरे ।। ११० ।।
७८ : अगरचन्द नाहटा अभिनन्दन ग्रंथ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org