________________
श्रेष्ठिश्रीशुभराजस्य तनसुखोऽतिप्रियः । तनयः प्रकाशाभिधः पुत्रिके प्रतिभाप्रभे ॥ ५६ ॥
आत्मजौ मेघराजस्य केसरि वंशिलालको । तनसुखः कनिष्ठश्च जाताः पञ्च सुताः शुभाः ।। ५७ ।। भँवरी-सूरज-पुष्पा-माणकदेवी च निर्मला । नीलम-प्रेमा-ताराश्च, पौत्र्यः, पौत्रो देवेन्द्रकः ॥ ५८ ॥ अग्रचन्द्रमनस्विनः द्वौ सुती पञ्च पुत्रिकाः । धर्मचन्द्रो विजयश्च ज्येष्ठी शान्तिश्च कन्यके ।। ५९ ।। किरणसन्तोषकान्ताश्च पौत्रो राजेन्द्रनामकः ।
चिरं नन्दतु सर्वशः नाहटा वटवृक्षवत् ॥ ६० ॥ पुनश्च बुधमल्लस्य त्रिलोक-तेज कर्णाभिधी सुतौ । रेखचन्द्रस्तुलारामस्तेजकर्णस्य द्वौ सुतौ ।। ६१ ।। बालचन्द्रो द्वितीयस्य छगनीनाथीति सुते । सत्पुत्रो बालचन्द्रस्य मनोहरः स्वर्गतः ।। ६२॥ मोहिनी विदुषी पुत्री सद्वैराग्ये च दीक्षिता | पार्वे विचक्षणश्रियश्चन्द्रप्रभेति विश्रुता ।। ६३ ।। शब्दशास्त्र-कोश-काव्यजैनागमानां पारगा । शतध्यात्री बोधदात्री शीलालङ्कारभूषिता ।। ६४ ।।
कोत्तिजुषो ग्रन्थालयः स्थापितो विश्वविश्रु तः।
-ग्रन्थाः , सन्ति यत्रार्धलक्षकाः ॥ ६५ ।। मुद्रा-चित्र-पुरातत्त्व-मूत्तिसत्क: सुसंग्रहः । श्रेष्ठिशंकरदानस्य कलाभवने प्रदर्शितः ।। ६६ ।। तयोरेव शुभनाम्ना कृतः सुकृतकोषकः । सप्तक्षेत्रे सुपुण्यस्य वृद्धयर्थं सुमहाशयैः ।। ६७ ।। जलालसरसुग्रामे ग्रामे डाँडूसरे तथा । कारितौ सजलौ कूपो परोपकृतिहेतवे ॥ ६८ ॥ ग्रामे जामसरे शुभे धर्मशालापि कारिता । शिक्षालयेभ्यश्च दत्तो, द्रव्यराशिर्मुहुर्मुहुः ॥ ६९ ।। श्रोजिनकृपाचन्द्राख्य-सुरीन्द्रसदपाश्रये । जीर्णोद्धाराद्विस्तीणं व्याख्यानगहं कारितम् ॥ ७० ।। शत्रुजये जिनदत्त-ब्रह्मचर्याह्व आश्रमे । कारितो हॉल: पुण्यार्थं, राजगृहपावापुरे ।। ७१ ।। आदिनाथप्रभोश्चैत्ये, नाहटागापाटके । गर्भगृहे सुमनोज्ञे संगमर्मरः कारितः ।। ७२ ॥ रजतमयी सदङ्गी पुनर्भक्त्यर्थं ढौकिता । नानापुण्यकार्येषु च दत्तमना अहर्निशम् ।। ७३ ।। अमृतसर 'दा'वाटया रूप्यकाणि सहस्रशः । अन्येष्वपि स्थानेषु च सत्कार्येषु वै दत्तवान् ।। ७४ ।। मणिसागरोपाध्यायान् सुगुरूनाकार्य पुनः । वर्षा-सुवासद्वयं च कारयामास भक्तितः ।। ७५ ।। तीर्थराजो विमलाद्र रुपत्यकायां श्रद्धया । कारापिता धर्मशाला जैनभवनं विश्रुतम् ॥ ७६ ॥ श्रीजगजीवनाश्रमे कोलायते गहद्वारं । निर्मितं भरिदानेन भूरिकीत्तिश्चोपाजिता ।। ७७॥ पार्श्वनाथप्रभोश्चैत्ये आसामे ग्वालपाटके । कारिता श्रीमहासिंहकोष्टागारिकादि सह ॥ ७८ ॥ कृतमुद्धारप्रतिष्ठाञ्च ध्वस्तालयभूकम्पया । जयचन्द्रोपाध्यायेन दानमल्ले उपस्थिते ।। ७९ ।। ठाकुरवाडीसम्पत्तिर्वृत्तिर्मर्यादा च शुभा। कारिता शंकरदानेन स्वयं महत्परिश्रमैः ॥ ८०॥ डाण्डूसर-जोधासर-महाजनादिपुराणां । कृत्वा हि राजपुत्राणां साहाय्यं संचित यशः॥ ८१ ॥ कालिकातापुर्यां जैने भवने प्रचुरं धनं । दत्तं गवालपाड़े च औषधालयहेतवे ॥८२॥ अभयग्रन्थमालायां नानाग्रन्थाः प्रकाशिताः । अल्पमूल्या अमूल्याश्च सर्वोपकृति हेतवे ।।८३॥ अभयरत्नसारश्च पूजासंग्रहनामकः । सतीमृगावतीसंज्ञो विधवाकृत्यतुर्यकः ॥८४॥ जिनराजभक्त्यादर्शः स्नात्रपूजेति पुस्तिका । भक्तिकर्तव्यात्मसिद्धि-दर्शनीयमन्दिराह्वाः॥८५॥ जिनचन्द्रसूरिवृत्तं बुधश्लाघ्यं सत्शोधकं । ऐतिह्यकाव्यसंग्रहो वृत्तं सोमसंघपतेः ।।८।।
जीवन परिचय : ७७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org