________________
शान्तिः स्वभयराजश्च विद्याशीलो गुणाग्रणीः । शिक्षा-समाज-सेवायां व्यापृतश्च दिवानिशम् ||२९|| बाणबाणाचन्द्राब्दे (१९५५) जन्म यस्य शुभे क्षणे । मधुकृष्णस्य षष्ठ्यां वं भार्या गङ्गा बभूव च ॥३०॥ सप्तसप्ततिवैशाखे (१९७७) स्वस्तिथि : कृष्ण सप्तमी । जाता स्वभयराजस्य चम्पा नाम्नी सुपुत्रिका ||३१|| तृतीयः शुभराजश्च साहसिक - शिरोमणिः । व्यापारदक्षो वर्चस्वी प्रमादमुक्तः कर्मठः ||३२|| arraat चन्द्रे (१९५८) मासे मार्ग सुशीर्षके ।
शुक्लषष्ठयां सुवेलायां जन्म यस्य महामतेः ||३३||
युगप्रधान योगीन्द्र - सहजानन्दगुरोः कृपा । आत्मज्ञान रसास्वादी भक्तिशोलो विशेषतः ||३४|| पञ्चषष्टितमेऽब्द आश्विन कृष्णे त्रयोदशे । जातो मघासुनक्षत्रे चतुर्थो मेघराजकः ||३५|| चौरैरपहृता यस्य शैशवे स्वर्ण-श्रृंखला । साहसेनोद्धृता येन संस्तुतः कोट्टपालकैः ||३६|| ऋषि-वसु- निधौ चन्द्रे दानमल्लस्य दत्तकः । परोपकार - प्रेमी च नानागुणगणान्वितः ॥ ३७॥ पञ्चमोऽगरचन्द्रो वे धर्मिष्ठो ज्ञानवान् महान् । अध्यात्मरससिक्तो यः क्रियाशीलः सतांवरः ||३८|| ऋषि ऋत्वङ्क चन्द्राब्दे (१९६७) चतुर्थ्यां चैत्रकृष्णके । अग्रचन्द्रस्य संजातो बीकानेरे शुभोद्भवः ||३९||
बहुज्ञो ज्ञानपूतश्च लेखने निशि वासरे । पुरातत्त्वेतिवृत्तस्य व्यापृतः शोधने तथा ||४०|| हिन्द्या च राजस्थान्या च नाना ग्रन्था गवेषिताः । निबन्धा लिखिता नैकाः सूचीपत्रं विशेषतः || ४१ || जिनदत्तप्रभो रष्ट- शताब्द्युत्सव-संगमे । जैनेतिहास रत्नाख्यं विरुद प्राप्तवान् महत् ॥४२॥ अल्यादिगजेऽखिल विश्व जैन संस्थागतैर्विज्ञजनैः
प्रदत्तः ।
यस्मा उपाधिर्वरणीय एव विद्यादिशोभी किल वारिध्यन्तः ||४३|| आरानगर्यां गुणिवर्यमध्ये सम्मानितो यः किल राज्यपालैः ।
सिद्धान्तयुक्ते भवने पुराणे सिद्धान्त - प्राचार्य - पदेन मान्यः ॥४४॥
ग्रन्थाः सम्पादिता येन भूमिका लोचनायुताः । अप्रमत्तः सदा विज्ञो ह्यश्रान्तः शास्त्रशीलने ।।४५।। श्रीविक्रमपुराधीश- शार्दूलसिंह - भूमिपैः । स्थापितं शोध संस्थानं राजस्थान्यां यशस्करम् ||४६|| निदेशकपदं तत्र प्राप्य मान्यं प्रशस्तकम् । व्याख्याता लिखिताश्चैव ग्रन्थास्तेन महर्द्धिकाः ॥४७॥ श्रेष्ठिनो भैरूदानस्य रत्नत्रयीव सुतत्रयी । भंवर-हर्षचन्द्रश्च विमलचन्द्रकस्तथा ॥४८॥ सप्त सुपुत्रिका जाता पैपा - इचर्ज - संपदः । छोटा बाधू पुन पांची कमलाबाईति सप्तमी ।। ४९ ।। वसु-दर्शनांके चन्द्रे शुभे आश्विनमासके । अश्लेषायुतद्वादश्यां जन्म मंगलवासरे ।। ५० ।। श्रेष्ठिनो लक्ष्मिचन्द्रस्य दत्तको भंवरलालकः । भाषा लिपि पुरातत्त्व कथा - साहित्य लेखकः ।। ५१ ।। अग्रचन्दस्य सहायः कार्ये शीघ्रगतिः पुनः । सम्पादिताः कृता ग्रन्था बहुला वे अनूदिताः || ५२ ॥ पुत्रः पार्श्वकुमारोऽभूत् एम० काम० उपाधिकः । द्वितीयः पद्मचन्द्रश्च पौत्रः पौत्री तथैव च ॥ ५३ ॥ श्रीकान्ता - चन्द्रकान्तेति जाता च पुत्रिकाद्वयी । सुशील-सुनीलवरौ समीश्च राजेशकः रूपकः ॥ ५४ ॥ सुतास्तुर्या हर्षचन्द्रो ललिताशोकदिलोपाः । प्रदीपाख्यश्चिरञ्जीवी विद्याध्ययनतत्परः ॥ ५५ ॥ ७६ : अगरचन्द नाहटा अभिनन्दन ग्रंथ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org