________________
नाहटा-वंश-प्रशस्तिः
रचना-ज्येष्ठ शुक्ला ११, सम्वत् २०२३ सरस्वती नमस्कृत्य गुरुदेवप्रसादतः । वर्णयामि समासेन स्वीयां वंशप्रशस्तिकाम् ॥ १॥ अस्त्यपकेशवंशेऽस्मिन नाहटा-नाम-गोत्रकः। विद्या-वैभव-सम्पन्नो राजते वैक्रमे पूरे ॥२॥ पूते खरतरे गच्छे क्षत्रियान् परमारजान् । जिनादिर्बोधयामास दत्तान्तो मुनिसत्तमः ।। ३ ॥ नाहटा-'जालसी'-वंशे अर्हद्धर्मानुवर्तकः । तस्मिन्गमानमल्लस्य ताराचन्द्रः सुतोऽभवत् ॥ ४ ॥ तत्सुतो जैतरूपाख्यो ग्राम-डांडूसर-स्थितः । राज्ञा सम्मानितश्चापि ग्रामलोकेन पूजितः ॥ ५॥ चत्वारस्तत्सुता आसन् धर्म-कर्म-परायणाः । ऊदो-नाम्नी सुता जाता नालग्रामे विवाहिता ॥ ६ ॥ सुश्रेष्ठयुदयचन्द्राख्यो राजरूपो द्वितीयकः । देवचन्द्रस्तृतीयश्च बुधमल्लश्चतुर्थकः ॥ ७ ॥ ग्वालपाड़ा-नगर्यां च, गत्वा ह्यदयसंज्ञकः । व्यापार स्थापयामास तत्र वाणिज्यवृत्तिकः ॥ ८ ॥ प्रवासं च विधायैष वर्ष-द्वाविशपूर्वकम् । अर्थलाभं यशोलाभं कृतवान् निजभ्रातृयुक् ॥ ९ ॥ तस्याभवन् त्रयः पुत्राः राजरूपस्य धीनिधेः । लक्ष्मीचन्द्रस्तथा दान-मल्लः शंकरदानकः ॥१०॥ प्रथमोऽस्थानिजे गेहे द्वितीयोदयचन्द्रकः । तृतीयो देवचन्द्रस्य गृहेऽभच्च सुदत्तकः ॥११॥ रुद्राङन्द शभे वर्षे लक्ष्मीचन्द्रो ह्यजायत । द्विषष्टिवैक्रमे स्वर्गं चतस्रश्च गताः सुताः ॥१२॥ 'पन्नाधाई' वरावरजी कालीबाईति चाभिधा । गोग्रासढिंगलान् या वै विततार सहस्रशः ।।१३।।
शृङ्गारालेन्दु (१९१६) सद्वर्षे जातो वै दानमल्लकः । उदारो धार्मिकश्चैव ख्यातनामा सुकीत्तितः ॥ १४ ॥ खनिधिद्वयचन्द्रे (१९९०) च श्रावणे प्रतिपत्तिथौ ।
क्षमाप्य सकलान् भूतान् दिवं यातः समाधिना ॥ १५ ॥ गोमसी-मोतीलालाख्यौ देवचन्द्रस्य पुत्रकौ । स्वर्यातौ, गृहीतो वै शंकरदानो दत्तकः ॥१६।। श्रेष्ठिशंकरदानस्य गुणानां बृहती ततिम् । वर्णयितुं न शक्तोऽहं धीर-वीर-मनस्विनः ॥१७॥ शून्यनेत्राचन्द्राब्दे (१९३०)जातः शंकरदानकः ।आजानुबाहु-पुण्यात्मा, अङ्गष्ठरसवल्लिकः॥१८॥ पुनीता चुन्नीबाई च गृहश्री रत्नकुक्षिका । बोथरा-खेतसी-पुत्री सौख्यसम्पत्प्रवर्धिनी ॥१९॥ श्रद्धालुर्धार्मिकः श्रेष्ठी सौम्यो दीर्घविचारकः । परोपकारलीनात्मा ह्यप्रमादी विशेषतः ॥२०॥ दक्षो व्यापारवाणिज्ये नाडीज्ञानविशारदः । ज्योतिभैषज्यशास्त्रज्ञः साधुभक्तिपरायणः ॥२१॥ श्रीकृपाचन्द्रसूरेवै खरतरनमोरवेः । अभयजैनग्रन्थानां माला सच्छिक्षया कृता ।।२२।। दानमल्लस्य गेहे च चातुर्मास्ये निधापिता। सद्धर्मज्ञानवृद्ध्यै वै स्वापत्येषु विशेषतः ॥२३॥ एकोनद्विसहस्राब्दे माघशुक्ले चतुर्दशे । त्यक्त्वा चतुर्विधाहारं स्वर्यातः शुभभावतः ॥२४॥ श्रेष्ठि-शंकरदानस्य पञ्च पुत्राः सदाशयाः । पुत्रिके च प्रजाते द्वे स्वर्णा-मग्नाभिधानिके ॥२५।। ज्येष्ठो भैरवदानोऽभूत् प्रशान्तो नरसत्तमः । देवनिघ्नो गुरोर्भक्तः सर्वलोकस्य सेवकः ।।२६।।
युग्मबाणमिते (१९५२) वर्षे जन्म यस्य महामतेः । मण्डलादि-समाध्यक्ष-भारो व्यूढश्च तेन वै ॥२७॥ मार्ग (शीर्ष) कृष्णततीयायां बाणेन्दविंशतौ तथा। प्रस्थानं कृतवान् स्वर्ग भैरुदानः श्रेष्ठिवरः ।।२८।।
जीवन परिचय : ७५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org