________________
स्पृश्यास्पृश्यत्वमीमांसा
एवम् " अन्तःपुरुषेण कालरूपेण यो बहि'स्तस्य धर्मप्रभवस्य सर्वाधारमहापुरुषस्य देशकालायुपाधीनां नानात्वं तत्तदुपाध्युपहि'तत्वं च इति सर्व समञ्जसम् ॥
देशकृतो भेदः बोधायनेनैवमुदाहृतः--" पश्चधाविप्रतिपत्तिः दक्षिणतः तथोत्तरतः। यानि दक्षिणतस्तानि व्याख्यास्यामः । यथैतदनुपनीतेन लहभोजनं भार्यया लहोजनं पर्युषितभोजनं मातुलपितृष्वमृदुहितृगमन मिति ॥ अथोत्तरतः । ऊर्णाविक्रयः सीधुपानमुभयददभ्यवहारः आयुधीयक समुद्रयानम् । इतर इतरस्मिन् कुवन दुष्यतीति देशप्रामाण्यात् ॥"
कालकृतो धर्मभेदो यथा सत्ययुगे ये धर्मा न त एव त्रेतायां द्वापरे कलौ चा। तथा च मनु:-" अन्ये कृतयुगे धर्मास्त्रेतायां वापरेऽपरे। अन्ये कलियुगे नृणां युगहासानुरूपतः" इति । तथाऽन्यत्रापि मनुराह--ततः (वेनराज्यात) प्रभृति यो मोहात्प्रमीतपतिकां खियम् । नियोजयत्यपत्यार्थ तं हि गर्हन्ति साधवः ॥" इति । अपि च कलौ संन्यासे निषिद्धेऽपि न सर्वथा संन्यासाभावः इति कल्माद्धेतोरित्युच्यताम् । उपाधिभेदात् इत्येव वक्तव्यम्। कलौ संन्यासिनां दुराचारमनुसंधाय, यथार्थसंन्यासस्य दुष्करत्वं च विचार्य कैश्चित्स्मृलिकारैः कलौ संन्यासो निषिद्धः । नैतावताऽयं निषेधः सार्वजनीन इति कश्चित्प्रज्ञावान मनुते । एवमेव-सिन्धुसौवीरलौराष्टांस्तथा प्रत्यन्तवासिनः ।
अङ्गवङ्गकलिङ्गांश्च गत्वासंस्कारमहति ॥ अपिच-अङ्गवङ्गकलिङ्गांश्च लौराष्ट्रान् मगधांस्तथा ॥
तीर्थयात्रां विना गच्छन् पुन संस्कारमर्हति ॥ -इत्युक्तं तत्र श्लोकछये पाठभेदो कालभेदात् देशभेदे, अत एव धर्मभेदे, प्रमाणम् । यधयं निषेधः सनातनः स्यात् तर्हि भगवान् कृष्णः यदा यदा हस्तिनापुरात् सौराष्ट्रान् गत्वा ततो हस्तिनापुरं पुनरागतस्तदा तदा सौराष्ट्रगमननिमित्तकं प्रायश्चित्तं कृतवानिति कल्पनीयं स्यात् । तस्वश्रुतपूर्वम् । नास्माभिर्वर्तमानसमये वा तक्रियते । तत्कस्माद्धेतोः ? । कृष्णस्य सौराष्ट्राणां यवनैरनाक्रान्तत्वात् । इदानीमपि तथात्वात् सत्स्वपि यवनेष्वार्याचारपालनस्य निष्प्रत्यूहत्वात् ।