________________
योगशास्त्र.
श्यामत्ववारपरिणिः कृतभृंगवृंद, केशोच्चया लिपरिचुं वितशीर्षजागं ॥ वक्तंमुनीशतवजातिसुधोर्मिगौरं, बिंवंरवे रिवपयोधरपार्श्ववर्ति ॥ २८ ॥ सिद्धांतसारकलिता निहिता नितानि जव्येवचांसि विगतानि हितेप्रसारं ॥ प्रातर्यथात्र किरणानिमहत्प्राणि, तुंगोदयाजिशिरसीव सहस्त्ररश्मेः ॥२॥ तेजस्वि निग्रहगणैरिव शिष्यवर्गे, र्नित्यंमुनीशचरणक्रमसंश्रितैश्च ॥ गं विजा तितववेष्ठितमत्रवर्ण्य, मुच्चैस्तर्टसुर गिरेरिवशातकौंनं ॥ ३० ॥ मन्ये मुनीशपरमोदरगं तवेदं, सिद्धांतपारगवलित्रयमायतं ते ॥ संसारसागरशरण्यद्भुतं हिनावि, प्रख्यापय त्रिजगतः परमेश्वरत्वम् ॥ ३१ ॥ वाचंयमेशतववाचममोघपुण्यां श्रुत्वाप्यतत्सप दित्तीर्थ करवजावं ॥ धर्मं जनाउपदिशं तिचकांचनानि, पद्मानितत्र विबुधाः परिकल्पयंति ॥३२॥ जव्यां गिनांतवमुनींद्रयथोपदेशो, धत्तेपदं नचतथैव परस्यमह्यां ॥ यादृक्प्रनामृत करस्य हि मुत्प्रदात्री, तादृक्कुतो ग्रहगणस्य विकासिनो पि ॥३३॥ संसारतोय निधितारण्यानरूपौ लक्ष्मीप्रभूतपरमध्वजमंडितौच ॥ पादौमुनीशजवतोजवतोजनानां दृष्ट्राजयंजव तिनोजवदाश्रितानां ॥ ३४ ॥ यात्रांतलोक निवहोजटकोटिकल्पो, दामोदरादिसुरसंह तिनाप्यजेय्यः ॥ एवंविधोऽपिमदनोमुनिराजनव्यं, नाक्रामतिक्रमयुगाचलसं श्रिर्तते ॥३५॥ क्रोधादिधूम निकरांधितलोकनेत्रं, जार्यांगजा दितृणकाष्टविवर्धितं च ॥ वाचंमयेंद्र किलकर्मकृपीटयोनिं स्वन्नामकीर्तनजलं शमयत्यशेषम् ॥ ३६ ॥ कूटोपदेश विषवार विदग्धलोक, मिथ्याविनायकजुजंगमसंचयश्च ॥ नै दयति तं हि कदापिलोके, खन्नामनागदमनी हृदियस्य पुंसः ॥ ३७ ॥ सूरीश नूरिजवनं गिजरार्जिताघं, जव्यांगिनां जनितडुःखसमूहमुग्रं ॥ मार्तंडमंडल विजानरतः प्रजाते, त्वत्कीर्तनात्तम श्वाशु निदामुपैति ॥३८॥ संसारतापपरितापितमंगमेनं, विष्टाद्यनिष्टमिह हि प्रविहाय तूर्णं ॥ एकांतशांतपदमव्ययमोक्षरुपं, त्वत्पादपंकजवनाश्रयिणो लजन्ते ॥ ३५ ॥ वेदप्रभेदन विकुट्टन ताडनादि, तीर्थंचनारकमनुष्यजवप्रभूतं ॥ मुक्तिं विमुक्त सकलापदमत्र जव्या, त्रासं विहाय जवतः स्मरणाहूति ॥४८॥ रत्नत्रयं मुनिवरेंद्र विलय जव्या स्त्वत्तो जवाहिशमनौषधरूपमत्र ॥ मुक्ति स्त्रियोऽपिगतरूप विजानीष्टा, मर्त्याभवन्तिमकरध्वजतुख्यरूपाः॥४१ जव्या मुनीश तव वागमृतं निपीय, श्रास्येंडु निर्गतममूल्यरसप्रवाहं ॥
४७G
"