________________
बादशप्रकाश.
४जए आनंददामतुलनां प्रविलन्य मुक्ति, सद्यः स्वयं विगतबंधनया जवंति ॥४॥ जव्यव्रजो जवति वै जवतोऽनिमुक्तो, वाचंयमेश निखिलं प्रविहाय पापं॥ साहित्यसाररसने रसनारसझो, यस्तावकं स्तवमिमं मतिमानधीते ॥४३॥ एवं विघां स्तुतिमिमामनवद्यरूपां, काव्यज्ञचित्तरसदां गुरुजक्तिरम्यां ॥ नित्यं जनः परति यः पुरुषोत्तमं हितमानतुंगमवशा समुपैति लक्ष्मीः ॥४॥ जक्तामरपादपूर्त्या, विजयानंदसगुरोः॥ आत्मारामजि दित्यन्या, निधानस्य मुनीशितुः ॥ ४५ ॥ दीरालालानिधेनैवं, हंसराजात्मजेन वै॥ स्तुतिः कृतेयंश्राझेन, जामनगरवासिना ॥ ४६ ॥ युग्मम् ॥
इति जामनगर निवासि श्रावकवर्य हंसराजात्मज पंडित दीरालाल विरचिता लक्तामरपादपूात्मका परमगुरुसूरिश्वरश्रीविजयानंदस्यापरानिधानश्रीमदात्मारामजितः स्तुतिः संपूर्णा. गुरुश्रीमच्चारित्रविजय सुप्रसादात्.