________________
घादशप्रकाश
४ श्छेडिकैरवगणोत्रतर्दियबिंबं, यहासरेजवतिपांडुपलाशकल्पम् ॥ १३ ॥ येकूटवेषमिशतोजगतीहमुग्धान्, व्याधामृगानिवजनान्निजपाशधर्मे ॥ कर्षतिसंप्रतिमुनीअविनाजवंतं, कस्तानिवारयतिसंचरतोयथेष्टं ॥ १४ ॥ एकांतवादवचनानिपरोदितानि, नाशंगतानिसहसामुनिराजतानि ॥ स्याछादपेशलवचस्तवहितंनु, किंमंदराजिशिखरंचवितंकदाचित् ॥१५॥ यत्रान्यदर्शनमताझगुरूपदेशा, हिंसादिदोषकलिताःशलजप्रजावं ॥ लब्धाःप्रलब्धमहिमामहिमानुषंडो, दीपोपरस्त्वमसिनाथजगत्प्रकाशः १६ चंडद्युतिस्तुजनितातपवारएष, स्त्वंत्वं गिनाममितशांतिकरः प्रबुद्धः ॥ तेनैवनिर्नयमितीह विधोषयामि, सूर्यातिशायिमहिमासिमुनींजलोके॥१७॥ वाचंयमेशममचित्तचकोरपदी, मिथ्यात्विचौरजरचूरिजयप्रदेवै ॥ दृष्ट्वामुमोदतवमोददवक्त्ररूपं, विद्योतयऊगदपूर्वशशांकबिंब ॥ १७ ॥ जल्पंतिनास्तिकमृतेन्वितिकेजगत्यां, कार्य कियन्मुनिवरस्यवचोजिरस्य ॥ पुर्जिदमाप्यननुमूर्खमृतेवदेत्कः, कार्य कियजलधरैर्जलजारनम्नैः ॥ १७ ॥ लग्नमनोमममुनेहियथातवोक्ती, नैवंतथान्यवचसीहवसुंधरायां ॥ रत्नार्थिनांहृदथरत्नगणेयथात, नैवंतुकाचशकले किरणाकुलेपि ॥२०॥ योजव्यलोकनिकरश्चरणौप्रणौति, मोक्षप्रदौतवमुनीशजवाब्धियानौ ॥ तस्याथकिंकुगुरुरत्रकदापिलोके, कश्चिन्मनोहरतिनाथजवांतरेपि ॥२१॥ बोधविबोधितजगजनजातसुंद, मौनींजयसिसदैवमुदात्वमेव ॥ अर्कविबोधितजगजनजातवृंद, प्राच्येव दिगजनयतिस्फुरदंशुजालं ॥॥ माधुर्यवारविजितामृतवृंदमेनं, जैनावलंबिजनचित्तचकोरचंड ।
व्यांगिसेवितविनात्रतवोपदेशं, नान्यःशिवःशिवपदस्यमुनीं पंथा ॥३॥ मिथ्यात्विशास्त्रगजदारणपुंडरीकं, स्याद्वादशास्त्रवरमानसराजहंसं ॥ एवं विधंतवमुनीशनयोपपन्नं ज्ञानखरूपममलंप्रवदंतिसंतः ॥ २४ ॥ त्वत्तःपरोमुनिवरेंजसदैवलदमी, लब्ध्वावृथास्वपुरुषोत्तमतांव्यनक्ति ॥ झात्वात्वकिंचनमथेतिविनिश्चितंत्वां, व्यक्तंत्वमेवनगवनपुरुषोत्तमोसि॥२५ जैनेंअदर्शनसमुजसुधाकराय, सिद्धांतसारकमलज्रमरोपमाय ॥ अज्ञानसुप्तजनजागरणारुणाय, तुन्यंनमोजिननवोदधिशोषणाय ॥२६॥ क्रोधोगधूमनिकरांधितनेत्रयुग्मै, रझानरा त्रितिमिराटनमत्तचित्तैः॥ मिथ्यात्विकनिवहै विलोकबंधो, स्वप्नांतरेपिनकदाचिदपीक्षितोसि ॥७