________________
४७६
योगशास्त्र. अथ जामनगरनिवासि हंसराजात्मजपंडित श्रावक दीरालालविरचितं भक्तामरपादपूर्तीरुपं श्री विजयानंदस्तोत्रम्।
वसंततिलकावृत्तम् । नत्वाजिनंजनितजंतुमहोपकारं, चंदेमुनिमुनिवरार्चितपादपद्मम् ॥
आनंदपूर्व विजयानिधमत्रनूमा, वालंबनंनवजलेपततांजनानाम् ॥१॥ तीर्थंकराननसुधांशुसमुहसंती, वाणीसुधारसयुतां हिमुदापितम् ॥ वाचंयमविदितधर्ममथस्तुवंतं, स्तोष्ये किलाहम पितंप्रथमंजिनेअम् ॥२॥ यस्योपदेशसुविनिर्मलमास्यमेनं, संक्रांतवर्ण्यगुणगुंफितमुक्तवारं ॥ मुक्त्वान्यशासनशयुचविनाहिमूर्ख, मन्यःकश्नतिजनःसहसाग्रहीतुम् ॥३॥ स्याछादनंगिजरनासुरमस्यबोध, जव्यांगिमानसमरालसहस्रपत्रम् ॥ शक्तोजवामिननुवर्णयितुंकथंयत्, कोवातरीतुमलमंबुनिधिजुजान्याम्॥४॥ पादप्रचारमपिसंप्रविधार्यधात्र्यां, योलोकबांधवश्वात्रचकारबोधम् ॥ खीयाश्रितांगिकमलस्ययतोप्यशक्तो,नान्येतिकिंनिजशिशोःपरिपासनार्थ जैनेंअधर्ममहिमायदमेरिकायां, ज यहंतकिलतत्तुतवप्रनावः ॥ आम्रघुमेषुसुरनौसुरनिर्यदागा, त्तच्चारुचूतकलिकानिकरैकहेतु ॥६॥ तीर्थकरागमकुशेशयराजहंस, योगीअवारवरमानससन्निवासम् ॥ त्वांवीक्ष्यमेनिबिडकर्मगतंप्रणाशं, सूर्यांशुनिन्नमिवशावरमंधकारम् ॥७॥ पाषाणतुल्यकहिनाअपितेमुनीज, धर्मोपदेशवचनप्रविधत्तचित्ताः॥ यास्यंतिमोहममलबदगोहिकिनो, मुक्ताफलद्युतिमुपैतिननूदबिंछुः ॥॥ शास्त्राण्यहं जिनवचोमृतसंनृतानि, दृष्ट्वाधनानिसदयंजवतोदितानि ॥ हृष्टःशिखीवकिमुनोनगतोहिहर्ष, पनाकरेषुजलजानिविकाशनांजि ॥५॥ मिथ्यात्वतामसनरोग्रनिशाटनाला, रेरेपरेमुनिवरस्यमहत्वमस्य ॥ हंतेहकिंसपदिपश्यतशिष्यवर्ग, जूत्याश्रितंयश्हनात्मसमंकरोति ॥१०॥ मिथ्यात्विनोघनतरानपिसं निरीक्ष्य, व्याकृष्टमेवनमनोममतान्प्रतीह ॥ श्रुत्वावचस्तवघनंद्यपिसं विलोक्य, कारंजलंजलनिधेरसितुंकश्छेत् ॥ ११ ॥ सिद्धांततोयनिधिपारगतंगताकं त्वांवीयवाङ्महिलयाकिलनूमिनागे ॥ श्मश्रुबलेननिहितेवकटाक्षमाला, यत्तेसमानमपरंनहिरूपमस्ति ॥ १५ ॥ खद्योतनांदधतियस्यवचस्त्वदीय, वागर्कमेनमपरंहिशहाजजते ।