________________
४६८
योगशास्त्र.
अर्थ:- पी शांत थश्ने यतें करीने मन, वचन ने कायाना दोनेवर्जे, ने रसजांडनी पेठे हमेशां श्रात्माने निश्चल धारे. तथा, दासीन्यपरायण, वृत्तिः किंचिदपि चिंतयेन्नैव ॥ यत्संकल्पाकलितं, चित्तं नासादयेत् स्थैर्य ॥ १९ ॥
अर्थः- उदासीनपणामां तत्परवृत्तियुक्त थयो थको ते किंचित प चिंतवे नहीं, केम के, संकल्पें करीने धाकुल एवं चित्त स्थिरता पामे नहीं. तथा,
यावत् प्रयत्नलेशो, यावत्संकल्पकल्पना कापि ॥
तावन्न लयस्यापि प्राप्तिस्तत्वस्य का तु कथा ॥ २० ॥ अर्थ:-ज्यांसुधि लेशपण प्रयत्न बे, तथा ज्यांसुधि कोइ पण संकल्पनी कल्पना बे, त्यांसुधि लयनी पण प्राप्ति यती नथी, त्यारे तत्वनी तो वातज शी? यदिदं तदिति न वक्तुं साक्षाद् गुरुणापि दंत शक्येत ॥ दासीन्यपरस्य, प्रकाशते तत्स्वयं तत्वं ॥ २१ ॥
अर्थः- ौदासीन्यमां तत्पर थयेलाने स्वयमेव ( पोतानी मेले ) जे तत्व प्रकाशे बे, तेने साक्षात् गुरु पण कही शकता नथी. तथा, एकांतेऽपि पवित्रे, रम्ये देशे सदा सुखासीनः || आचरणाग्रशिखाया, चिथिलीनता खिलावयवः ॥ २२ ॥ रूपं कांतं पश्य, न्नपि शृण्वन्नपि गिरं कलमनोज्ञां ॥ जिघ्रन्नपि च सुगंधी, न्यपि मुंजानो रसास्वादं ॥ २३ ॥ नावान् पश्यन्नपि मृदू, न्नवारयन्नपि च चेतसोवृतिं ॥ परिकलितौदासीन्यः, प्रणष्टविषयभ्रमो नित्यं ॥ २४ ॥ बहिरंतश्च समंतातू, चिंताचेष्टापरिच्युतोयोगी ॥ तन्मयनावं प्राप्तः, कलयति नृशमुन्मनीनावं ॥ २५ ॥ ॥ चतुर्जिः कलापकं ॥
अर्थ:- एकांत ने पवित्र, तथा मनोहर एवा प्रदेशमां पण हमेशां
--
सुखें रहे तो, अने उत्कृष्ट आचरणोथी आरंभी शिखाना जाग पर्यंत