________________
हादशप्रकाश.
ម១ अर्थ:- जेम सिरसना स्पर्शथी लोखंड, सुवर्णमय नावने पामे , . तेम श्रात्मध्यानथी आत्मा परमात्मपणाने पामे बे, तथा,
जन्मांतरसंस्कारा, स्वयमेव किल प्रकाशते तत्वं ॥
सुप्तोस्थितस्य पूर्व, प्रत्ययवन्निरुपदेशमपि ॥१३॥ अर्थः- जन्मांतरना संस्कारथी पोतानी मेलेज तत्व प्रकाशे , जेम उंचीने उठेलाने पूर्वनुं कार्य सांजले , तेम. तथा,
अथवा गुरुप्रसादा, दिदैव तत्वं समुन्मिपति नूनं ॥
गुरुचरणोपास्तिकृतः,प्रशमजुषः शुचित्तस्य ॥२४॥ श्रर्थः- अथवा गुरुना चरणनी सेवा करनार, समतावंत, तथा शुरु चित्तवाला योगीने गुरुना प्रसादथी अहीज खरेखर तत्व प्रगट थाय .
तत्र प्रथमे तत्व, ज्ञाने संवादको गुरुर्नवति॥ दर्शयिता वपरस्मिन्, गुरुमेव सदा नजेत्तस्मात् ॥ २५॥ अर्थः- त्यां संस्कारजन्म एवा प्रथम तत्वज्ञानमां पण गुरुज संवादक , अने वीजा श्रहीं संबंधि तत्वज्ञानने पण गुरुज देखाडनारा , माटे गुरुने हमेशां सेववा.
यवत्सहस्त्रकिरणः,प्रकाशको निचिततिमिरमन्नस्य ॥
तद्वद्गुरुरत्रनवे, दज्ञानध्वांतपतितस्य॥१६॥ अर्थः- जेम घाटा अंधकारमा मन थएलाने सूर्य प्रकाशकरता , तेम अज्ञानरूपी अंधकारमा पडेलाने आ जवमां गुरु तारवाने संमर्थ ले.
ततश्च प्राणाया, मप्रतिक्लेशपरित्यागतस्ततो योगी॥
उपदेशं प्राप्य गुरो, रात्मान्यासे रतिं कुर्यात् ॥१७॥ अर्थः- पनी प्राणायाम आदिक क्लेशोना त्यागथी योगी गुरुनो उपदेश पामीने श्रात्मअन्यासमां रति करे, तथा,
वचनमनःकायानां, दोनं यत्नेन वर्जयेबांतः॥ रसभांडमिवात्मानं, सुनिश्चलं धारयेन्नित्यं ॥१७॥