________________
एकादशप्रकाश.
४६३
अर्थः- आयुः कर्मना योगथी कदाच वीजां अधिक कर्मों होय, तेलने शमाववामाटे योगी यें समुद्घात कर
तथा कपाटे मंथा, नकं च समयत्रयेण निर्माय ॥ तुर्ये समये लोकं, निःशेषं पूरयेद् योगी ॥ ५१ ॥ अर्थ :- योगी त्रण समयमां, दंड, कपाट, अने मंथानक करीने चोथे समये सघला लोकने पूरे. तथा,
समयैस्ततश्चतुर्भि, र्निवर्त्तिते लोकपूरणादस्मात् ॥ विदितायुः समकर्मा, ध्यानी प्रतिलोम मार्गेण ॥ ५२ ॥ अर्थः- एवी रीतें चार समये करीने लोकपूरणथी निवृत्त थयाबाद, श्रायुष्यसम कर्मने करीने प्रतिलोममार्गथी ध्यानी थाय बे. तथा, श्रीमानचित्यवीर्यः, शरीरयोगेऽथ बादरे स्थित्वा ॥ अचिरादेव हि निरुपण, दि बादरौ वाङ्मनसयोगो ॥ ५३ ॥ अर्थः- अचिंत्यवीर्यवालो तथा शोभायुक्त थइने, बादर एवा शरीरयोगमा रहने, तुरतज बादर एवा मनवचनना योगने रोकेडे. तथा, सूक्ष्मेण काययोगे, न काययोगं सबादरं रुध्यात् ॥ तस्मिन्ननिरुदे सति शक्योरोद्धुं न सूक्ष्मतनुयोगः ५४ ॥ अर्थ :- सूक्ष्म एवा काययोगें करीने बादर काययोगने रुंधे, ते रुंध्याविना सूक्ष्मकाययोग रोधी शकातो नथी. तथा,
वचनमनोयोगयुगं, सूक्ष्मं निरुपधि सूक्ष्मतनुयोगात् ॥ विदधाति ततो ध्यानं, सूक्ष्मक्रियमसूक्ष्मतनुयोगं ॥ ५५ ॥ अर्थ:- सूक्ष्म कायना योगथी सूक्ष्म एवा मन वचनना योगने रोके बे; तथा पढी सूक्ष्म क्रियावालुं, अने असूक्ष्म शरीरना योगवालुं ध्यान धरे बे, तथा,
तदनंतरं समुत्पन्नक्रियमाविर्भवेदयोगस्य ॥
'अस्यां दीयते, त्वघातिकर्माणि चत्वारि ॥ ५६ ॥
अर्थः- ते वार पढी योगनुं समुत्पन्नक्रिय प्रगट थायडे, अने तेने - ते चार अघातिकर्मोंनो दय थाय बे. तथा,