________________
४६२
योगशास्त्र. द करवानी बावाला होय नहीं, तेम, धर्मोपदेश वखते प्रजुनां चार मुख अने शरीरो थाय , तथा,
अभिवंद्यमानपादः, सुरासुरनरोरगैस्तदा जगवान् । सिंहासनमधितिष्ठति, नास्वानिव पूर्वगिरिशंगं॥४५॥ अर्थः- वली ते वखते सुर, असुर, नर अने नुवनपतिथी वंदायेला ने चरणो जेना एवा नगवान्, सूर्य जेम पूर्वाचलना शिखरपर तेम सिंहासनप्रत्ये रहे . तथा,
तेजः पुंजप्रसर, प्रकाशिताशेषदिक्रमस्य तदा ॥
त्रैलोक्यचक्रवर्ति, वंचिह्नमये नवति चक्रं ॥४६॥ अर्थः- तेजना समूहना विस्तारथी प्रकाशित करेल , सघली दिशाउनो समूह जेणे एवं चक्र, प्रजुनी पासे ते वखतें, त्रणे लोकना चक्रवचिपणानां चिह्वरूप थाय . तथा,
जुवनपतिविमानपति, ज्योतिःपतिवानव्यंतराः सविधे । तिष्ठंति समवसरणे, जघन्यतः कोटिपरिमाणाः॥४॥ अर्थः- जघन्यथी एक कोड जुवनपति, वैमानिक, ज्योतिषि श्रने वानव्यंतर देवो प्रजुना समवसरणमा रहे .
हवे बीजा केवलीनुं खरूप कहे . तीर्थकरनामसंज्ञ, न यस्यकर्मास्ति सोऽपि योगबलात्॥
उत्पन्नकेवलः सन्, सत्यायुषि बोधयत्युर्वी ॥ ४ ॥ अर्थः- जेने तीर्थंकर नामकर्म नथी, ते पण योगबलथी केवती थश्ने आयुष्य होते ते पृथ्वीप्रत्ये बोध श्रापे बे.
संपन्नकेवलज्ञा, न दर्शनोंऽतर्मुहूर्तशेषायुः॥
अर्हति योगी ध्यानं, तृतीयमपि कर्तुमचिरेण ॥४॥ अर्थः- प्राप्त थयेल , केवलज्ञान अने केवलदर्शन जेने, श्रने अंतमुहूर्त ने बाकी श्रायुष्य जेनुं एवा योगी तुरत,
आयुःकर्मसकाशा, दधिकानि स्युर्यदान्यकर्माणि ॥ तत्साम्याय तदोप, क्रमेत योगी समुद्घातं ॥५॥