________________
४यए
एकादशप्रकाश. अर्थः- तेनां फक्त नामग्रहणथीज जव्य प्राणिउनु अनादिसंसारथी उत्पन्न थएj सघउख तुरतज नाश पामे बे. तथा,
अपि कोटीशतसंख्याः, समुपासितुमागताः सुरनरायाः॥
क्षेत्रे योजनमात्रे, मांति तदास्य प्रनावेण ॥॥ अर्थः- सेंकडो कोडोगमे उपासना करवाने आवेला सुरमनुष्य थादिको फक्त योजनमात्रचूमिमां पण तेमना प्रजावथी माश् शके ले. तथा,
त्रिदिवौकसो मनुष्या, स्तियचोऽन्येप्यमुष्य बुध्यते॥ निजनिजनाषानुगतं, वचनं धर्मावबोधकरं ॥॥ अर्थः- देव, मनुष्य, तिर्यंच, अने बीजार्ड पण, धर्मनो बोध करनारा प्रजुनां वचनने पोतपोतानी भाषामां समजी शके डे.
आयोजनशतमुग्रा, रोगाः शाम्यति तत्प्रनावेण ॥ उदयिनि शीतमरीचा, विव तापरुजः दितेः परितः ॥राणा अर्थः- वली ते प्रजुना प्रजावथी पृथ्वीमा फरता सो योजन सुधिमां, चंड जग्ये बते जेम तापनी पीडा तेम जयंकर रोगो नाश पामे डे,
मारीतिदुर्निदा, तिरश्यनारष्टिडमरवैराणि ॥
न नवंत्यस्मिन् विदरति, सहस्त्ररश्मौ तमांसीव ॥३०॥ अर्थः- मरकी इति, उर्लिद, (उकाल) अतिवृष्टि, अनावृष्टि, जय, अने वैर, श्रा प्रजु विहार करते बते, सूर्यनां बतां जेम अंधकार तेम ते पण होतां नथी. तथा,
मार्तडमंडलश्री, विडंबि नामंडलं विनोः परितः॥
आविर्भवत्यनुवपुः, प्रकाशयत् सर्वतोऽपि दिशः॥३१॥ अर्थः- सूर्यनां मंडलनी शोजाने धारण करतुं, तथा चारे बाजुउथी दिशाउने प्रकाशित करतुं, एवं प्रजुनी आसपासनुं नामंडल शरीरप्रत्ये प्रगट थाय बे. तथा.
संचारयंति विकचा, न्यनुपादन्यासमाशु कमलानि ॥
नगवति विहरति तस्मिन्, कल्याणीनक्तयोदेवाः॥३॥ अर्थः- वली ते प्रजु विहार करते बते, उत्तम जक्तिमंत देवो, पगले