________________
योगशास्त्र. हवे चारित्रनुं वर्णन करीने उपसंहार करे . सर्वात्मना यतीक्षाणामेतच्चारित्रमरितं॥
यतिधर्मानुरक्तानां देशतः स्यादगारिणां ॥४६॥ अर्थः-- उपरनुं चारित्र सर्व विरति मादेनुं बे, अने यतिधर्ममा श्रनुरक्त, एवा जे गृहस्थो, तेउँने ते चारित्र देशविरतिरूप होय . .
टीका:- चारित्र के प्रकार ने. सर्वथी अने देशथी सर्वविरतिवायूँ एटले सर्व सावद्ययोगरहित, तथा मूलोत्तर गुणोवाएं, एवं चारित्र मु. • नि माटे , तथा तेनुं वर्णन उपर कडेवाश् गयुं . अने देशविरतिरूप चारित्र, यतिधर्ममा अनुरक्त एवा गृहस्थोने होय बे; कारण के ते गृहस्थो संघयण श्रादिकना दोषथी दीक्षा लीधा विना पण यतिधर्ममा रागी होय . अने सर्व विरतिना लाजनो देशविरति हेतु . अने यतिधर्ममां रागविनाना गृहस्थोने देशविरति पण सारी रीतें होय नहीं. हवे ते देशविरतिनो अधिकारी कयो गृहस्थ थाय तेनुं खरूप कहे .
न्यायसंपन्नविनवः शिष्टाचारप्रशंसकः॥ कुलशीलसमैः साई कृतोपदोऽन्यगोत्रजैः॥४॥ पापनीरुः प्रसिइं च देशाचार समाचरन्॥ अवर्ण्यवादी न क्वापि राजादिषु विशेषतः॥४॥ . अनतिव्यक्तगुप्ते च स्थाने सुप्रातिवेश्मके॥ अनेकनिर्गमधारविवर्जितनिकेतनः॥४॥ कृतसंगः सदाचारै मातापित्रोश्चपूजकः॥ त्यजन्नुपप्लुतं स्थान मप्रवृत्तश्च गर्दिते ॥५॥ व्ययमायोचितं कुर्वन् वेषं वित्तानुसारतः॥ अष्टनि (गुणैर्युक्तः शृण्वानोधर्ममन्वहं ॥५१॥ अजीर्णे नोजनत्यागी काले नोक्ता च सात्म्यतः॥ अन्योऽन्याप्रतिबंधेन त्रिवर्गमपि साधयन् ॥५॥