________________
आचाराङ्गसूत्रे
किञ्चाऽव्यक्तोपयोगादीनि कपायपर्यन्तानि जीवलक्षणानि पृथिवीकायोद्देशके प्रागुक्तानि तेषां जीवलक्षणानां समन्वयादापः सचित्ता मनुष्यवदिति विज्ञायते । एवं तेजस्कायादेरेकेन्द्रियजीवस्यैतानि जीवलक्षणानि सन्तीति बोध्यम् । आगमोऽपि यथा—“आऊ चित्तमंतमक्खाया अणेगजीवा पुढोसत्ता " इति ( दशवे. अ० ४ )
५२०
प्ररूपणाद्वारम् -
सूक्ष्मनामकर्मोदयात्
इस के अतिरक्त-अव्यक्त उपभोग से लेकर कषायपर्यन्त जीव के जो लक्षण पृथ्वीका य के उद्देशक मे बतलाये हैं, उन सब जीव के लक्षणों की विद्यमानता होने के कारण भी जल सचित्त हैं, जैसे मनुष्य आदि ।
अकाया जीवा द्विविधाः
5
सूक्ष्मवादरभेदात् ।
इसी प्रकार तेजस्काय आदि एकेन्द्रिय जीवों में भी जीव के लक्षण हैं, ऐसा समझ लेना चाहिए ।
आगम प्रमाण से भी नल सजीव सिद्ध होता है - " अप सचित कहा गया है । उसमें अनेक जीव है और उन का अस्तित्व, अलग-अलग है । " ( दश० अ० ४ )
प्ररूपणाद्वार
अष्काय के जीव दो प्रकार के है- सूक्ष्म और बादर । जिनके सूक्ष्मनाम
તે સિવાય અવ્યક્ત ઉપચેગથી લઈને કષાય સુધી જીવતાં જે લક્ષણ પૃથ્વીકાયના ઉદ્દેશકમાં ખતાવ્યાં છે તે સર્વ જીવના લક્ષષ્ણેાની વિદ્યમાનતા હેાવાના કારણે પણ જલ ચિત્ત છે. જેવી રીતે મનુષ્ય આદિ. એ પ્રમાણે તેજસ્કાય આદિ એકેન્દ્રિય જીવામાં પણ જીવના લક્ષણુ છે. એ રીતે સમજી લેવું જોઈએ.
આગમ પ્રમાણુથી પણુ જલ સજીવ સિદ્ધ થાય છે—
“मय सत्तिहेतुं छे; तेमां ने लव हे अने तेनुं अस्तित्व असण अक्षम है.” ( दृश० २५. ४ )
प्ररूपालाद्वार
અકાયના જીવ એ પ્રકારનાં છે—(૧) સૂક્ષ્મ અને (૨) ખાદર જેને સૂક્ષ્મનામ