________________
L
आचाराङ्गसूत्रे विविधोपसर्गेः सविघ्ना कष्टतरसाध्या च प्रायशो भवति, तद्वद् ग्रन्थिभेदो मनःक्षोभादिविविधोपसँगैः, परमवीर्याविष्कारपूर्वक कष्टतरसाध्यत्वेन च सविघ्नोऽतिदुष्करथ, तस्मात् केवलं यथाप्रवृत्तिकरणेन ग्रन्थिभेदो न भवितुमर्हति, अत एवा पूर्वकरणभावश्यकमिति । इत्थं चापूर्वकरणेन ग्रन्थिभेदं विधायाऽनिवृत्ति - करणेन श्रद्धा लभ्यते ।
॥ अधिगमश्रद्धा
येन प्रकारेण निसर्गतः श्रद्धा जायते स कथितः, अधुना -अधिगमश्रद्धा व्याख्यायते-अधि=अधिकृत्य तीर्थङ्कराद्युपदेशं निमित्तीकृत्य गमः = ज्ञानं यद्भवति सोऽधिगमः, वीतरागोपदेशश्रवणाद् वीतरागप्राणीतागमार्थपर्यालोचनाद्वा यथाव
४९४
इसी प्रकार ग्रन्थिभेद भी मनःक्षाम आदि अनेक उपसर्गों के कारण विघ्नयुक्त हो जाता है और ग्रंथिभेद के करने में बडी शक्ति की आवश्यकता होती है, अत एव अकेले यथाप्रवृत्तिकरण से ग्रंथिभेद नहीं हो सकता, उस के लिए अनूर्वकरण को आवश्यकता होती है । इस प्रकार अपूर्वकरण - द्वारा ग्रन्थिभेद करने पर अनिवृत्तिकरण द्वारा श्रद्धा प्राप्त की जाती है ।
अधिगमश्रद्धा
जिस प्रकार निसर्ग से श्रद्धा उत्पन्न होती है वह प्रकार कहा जा चुका । अब अधिगमश्रद्धा की व्याख्या की जाती है - तीर्थकर आदि के उपदेश के निमित्त से होने वाला ज्ञान अधिगम कहलाता है । वीतराग भगवान् का उपदेश सुनने से
ખની જાય છે; એ પ્રમાણે ગ્રંથિભેદ પણ મનઃક્ષોભ આદિ અનેક ઉપસર્ગાના કારણે વિઘ્નયુક્ત થઈ જાય છે, અને તે ગ્રન્થિભેદના કરવામાં ભારે શક્તિની આવશ્યકતા હાય છે, એટલા માટે એકલા ચયાપ્રવૃત્તિળથી ગ્રથિભેદ થતા નથી, તેને માટે अपूर्वकरणनी न्यावश्यता रहे हैं, मे प्रभा अपूर्वकरण द्वारा ग्रंथिलेह ४२वाथी अनिवृत्तिकरण - द्वारा श्रद्धी प्राप्त वामां आवे छे
અધિગમશ્રદ્ધા—
જે પ્રમાણે નિસર્ગથી શ્રદ્ધા ઉત્પન્ન થાય છે તે પ્રકાર કહેવામાં આવી ગયા છે. હવે અવિામચંદાની વ્યાખ્યા કરવામાં આવે છે-તીર્થંકર આદિના ઉપદેશના નિમિત્તથી થવાવાળુ' જ્ઞાન તે અધિગમ કહેવાય છે. વીતરાગ ભગવાનના ઉપદેશ સાંભળવાથી, અથવા