________________
ર૧ર
મંત્રદિવાકર ___ ॐ श्रीं ह्रीं श्री कमले कमलालये प्रसीद प्रसीद ॐ श्री ही श्री महालक्ष्म्यै नमः, दुर्गे स्मृता हरसि भीतिमशेषजन्तोः स्वस्थैः स्मृता मतिमतीव शुभां ददासि, आपः स्रजन्तु स्निग्धानि चिक्लीत . वस मे गृहे । नि च देवी मातरं भियं वासय मे कुले ॥ दारिद्रयदुःखभयहारिणि का त्वदन्या, सर्वोपकारकरणाय सदाचित्ता, ॐ श्रीं ह्रीं श्री कमले कमलालये प्रसीद प्रसीद ॐ श्रीं ह्रीं श्रीं महालक्ष्म्यै नमः ॥१२॥
ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद ॐ श्री ह्रीं श्री महालक्ष्म्यै नमः; दुर्गे स्मता हरसि भीतिमशेषजन्तोः स्वस्थैः स्मृता मतिमतीव शुभां ददासि; आर्द्रा पुष्करिणी पुष्टि "सुवर्णा हेममालिनीम् । सूर्या हिरण्यमयी लक्ष्मी जातवेदो ममा-- वह ॥ दारिद्रयदुःखभयहारिणि का त्वदन्या, सर्वोपकारकरणायः सदाचित्ता; ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद: ॐ श्रीं ह्रीं श्रीं महालक्ष्म्यै नमः ॥१३॥ . .
ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद ॐ श्री. ह्रीं श्री महालक्ष्म्यै नमः, दुर्गे स्मृता हरसि भीतिमशेषजन्तोः स्वस्थैः स्मृता मतिमतीव शुभां ददासि; आर्द्रा यः करिणी यष्टिं पिङ्गलां पद्ममालिनीम् । चन्द्राँ हिरण्मयीं लक्ष्मी,जातवेदो ममावह। दारिद्रयदुःखभयहारिणि का त्वदन्या, सर्वोपकारकरणाय सदाचित्ता; ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद ॐ श्री. ही श्री महालक्ष्म्यै नमः ॥१४॥
___ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद ॐ श्री