________________
.
र..
.':
ધનપ્રાપ્તિને લગતા મંત્રપ્રયોગો ही श्री महालक्ष्म्यै नमः दुर्गे स्मृता हरसि भीतिमशेष जन्तोः स्वस्थः स्मृता मतिमतीव शुभां ददासि; तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् । यस्यां हिरण्यं प्रभूतं गावो दास्योऽश्वान्विहन्देच पुरुषानहम् । दारिद्रयदुःखभयहारिणि का त्वदन्या, सर्वोपकारकरणाय सदाचित्ता; ॐ श्री ह्रीं श्रीं कमले. कमरालये प्रसीद प्रसीद ॐ श्रीं ह्रीं श्रीं महालक्ष्म्यै नमः ॥१५।।
ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसोद ॐ श्री ह्रीं श्रीं महालक्ष्म्यै नमः, दुर्गे स्मता हरसि भीतिमशेषजन्तोः स्वस्थैः स्मृता मतिमतीव शुभां ददासि; यः शुचि प्रयतो भूत्वा जुहुयादाज्यमन्वहम । सूक्तं पञ्चदशर्चञ्च श्रीकामः सततं जपेत् ।। दारिद्रयदुःखभयहारिणि का त्वदन्या, सर्वोपकारकरणाय सदाद्रचित्ता; ॐ श्री हों श्री कमले कमलालये प्रसीद प्रसीद ॐ श्रों ह्रीं श्री महालक्ष्म्यै नमः ॥१६॥
इति सम्पुटितश्रीसूक्तम् ॥
[ ] - દશ મહાવિદ્યાઓમાં જેમ કમલા એટલે મહાલક્ષ્મીનું વિશિષ્ટ સ્થાન છે, તેમ છોડશી એટલે ત્રિપુરસુંદરીનું પણ વિશિષ્ટ સ્થાન છે. તેને ખાસ યંત્ર શ્રીયંત્રના નામે પ્રસિદ્ધ છે. આ યંત્ર માત્ર ત્રિકોને બનેલું છે. તેમાં મંત્રાક્ષર-બીજાક્ષર એક પણ નથી, પરંતુ તે અતિ રહસ્યમય ગણાય છે.