________________
૧૦
મંત્રદિવાકર
स्मृता मतिमतीव शुभां ददासि; चन्द्रां प्रभासां यशसा ज्वलन्ती श्रियं लोके देवजुष्टामुदाराम् । तां पद्मनेमिं शरणमहं प्रपद्ये अलक्ष्मीर्मे नश्यतां त्वां वृणोमि । दारिद्र्यदुःखभयहारिणि का त्वदन्या, सर्वोपकारकरणाय सदार्द्रचित्ता; ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद ॐ श्रीं ह्रीं महालक्ष्म्यै नमः ॥५॥
.
-
ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद ॐ श्रीं ह्रीं श्रीं महालक्ष्म्यै नमः, दुर्गे स्मृता हरसि भीतिमशेषजन्तोः स्वस्थैः स्मृता मतिमतीव शुभां ददासि आदित्यवर्णे तपसोधिजातो वनस्पतिस्तव वृक्षोऽथ विल्वः । तस्य फलानि तपसा नुदन्तु मायान्तरायांश्च वाह्या अलक्ष्मीः || दारिद्र चदुःखभयहारिणि का त्वदन्या सर्वोपकारकरणाय सदार्द्रचित्ता; ॐ श्रीं ह्रीं श्रीं महालक्ष्म्यै नमः ||६|
"
ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद ॐ श्रीं ह्रीं श्रीं महालक्ष्म्यै नमः, दुर्गे स्मृता हरसि भीतिमशेषजन्तोः स्वस्थैः स्मृता मतिमतीव शुभां ददासि; उपैतु मां देवसखः कीर्तिश्च मणिना सह । प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्ति वृद्धि ददातु मे || दारिद्र्यदुःखभयहारिणि का त्वदन्या सर्वोपकारकरणाय सदार्द्रचित्ता; ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद ॐ श्रीं ह्रीं श्रीं महालक्ष्म्यै नमः ||७||
ॐ श्रीं ह्रीं कमले कमलालये प्रसीद प्रसीद ॐ श्रीं श्रीं महालक्ष्म्यै नमः; दुर्गे स्मृता हरसि भीतिमशेषजन्तोः स्वस्यैः स्मृता मतिमतीव शुभां ददासि क्षुत्पिपासामला ज्येष्ठा अलक्ष्मी नाशयाम्यहम् । अभूतिमसमद्धिं च सर्वान्निर्णुद मे गृहात् ॥