________________
ધિનપ્રાપ્તિને લગતા મંત્રપ્રયોગો
.२०४ ॐ श्रीं हीं श्रीं कमले कमलालये प्रसीद प्रसीद. ॐ श्री ही श्री महालक्ष्यै नमः, दुर्गे स्मृता हरसि भीतिमशेष" जन्तोः स्वस्थैः स्मृता मतिमतीव शुभां ददासि; तां म आवह • जातवेदो लक्ष्मीमनपगामिनीम् । यस्यां हिरण्यं विन्देय गामश्वं पुरुषानहम् । दारिद्रयदुःखभयहारिणि का त्वदन्या, सर्वोपकारकरणाय सदाद्रचित्ता; ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद ॐ श्री ही श्री महालक्ष्म्यै नमः ॥२॥ ... ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद ॐ श्रीं ह्रीं श्रीं महालक्ष्म्यै नमः, दुर्गे स्मृता हरसि भीतिमशेषजन्तोः स्वस्थैः स्मृता मतिमतीव शुभां ददासि; अश्वपूर्णा रथमध्यां हस्तिनादप्रमोदिनीम् । श्रियं देवीमुपह्वये श्रीर्मा देवीजुषताम ।। दारिद्रयदुःखभयहारिणि का त्वदन्या, सर्वोपकारकरणाय सदाचित्ता; ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद ॐ श्री ही श्री महालक्ष्म्यै नमः ।।३।।
ॐ श्री ही श्री कमले कमलालये प्रसीद प्रसीद ॐ श्री ही श्री महालक्ष्म्यै नमः, दुर्गे स्मृता हरसि भीतिमशेषजन्तोः स्वस्थैः स्मता मतिमतीव शुभां ददासि; काँसोस्मि तां हिरण्यप्राकारामार्दा ज्वलन्ती तृप्तां तर्पयन्तीम् । पद्मे स्थितां पद्मवर्णा तामिहोपह्वये श्रियम् ॥ दारिद्रयदुःखभयहारिणि का त्वदन्या, सर्वोपकारकरणाय सदाचित्ता; ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीह प्रसीद ॐ श्रीं ह्रीं श्रीं महालक्ष्म्यै नमः ॥४॥ ... ॐ श्री ही श्रीं कमले कमलालये प्रसीद प्रसीद ॐ श्रीं .. ह्रीं श्री. महालक्ष्म्यै नमः, दुर्गे स्मृता भीतिमशेषजन्तोः स्वस्थैः
१४