________________
[५८] पड्भापापद्यवन्धोध्दुरमधुरगिरोऽध्यात्मविद्याधुरीणाः, कोकेऽप्यस्तोकलोकप्रकटितयशसस्ते वय केन जय्याः? ॥२॥ यावद्विद्याभिमानेरिति हृदि वहुधा मत्ततामाश्रयामस्तावद्देवादकस्मात् स्मृतिपथमगमन् हेमसूरीश्वराद्याः । गर्व सर्वोऽपि खर्व समजनि युगपत्तत्प्रणीतप्रवन्धात् , ध्यायन्तोऽथैर्गभीरानथ परिचिनुमस्तत्त्वसौहित्यलीलाम् ॥३ ॥
त्रिमिर्चिशेपकम् ॥ श्रीहेमचन्द्रादिसरीश्वराणां, पुर. स्फुरेद्य, कवितामदौत्र । नायम्य पक्षौ समुदीक्ष्य साक्षात् , स मक्षिकाणामिव पक्षगर्वः ॥ ४ ॥ हैमव्याकरणार्णव निजधिया नावावगाह्याभितो, मञ्जूपा समपूरि भूग्घृिणिभिर्यायरत्नरिह । ज्योतिस्तत्त्वविवर्तवार्तिककृतः श्रीहेमहसाया, जीयासुः सुमनोमनोरमगिरस्ते वाचकाधीश्वरा' हैमव्याकरणाम्भोधि, येऽवगाह्य महाधिय. । अभिज्ञानमिवाकार्युः, क्रियारत्नसमुच्चयम्
॥ ७ ॥ युग्मम् ॥
वैयाकरणवर्यास्ते, श्रीगुणरत्नसूरयः ।। अन्येऽपि शाहिकप्रष्ठा विजेपीरन् महर्षयः हेमव्याकरणार्णवस्य महतस्तुच्छा मेंदीया मतिद्रोणी पारमविन्दतीयमसकृत्कोडेऽस्य चिक्रीडयन् । यच्चामू मुदमुक्तिमौक्तिकशतैयक्तीकृत कोविदान् नन्सवं सुगुरुप्रसादपवनप्रागल्भ्यमुज्जम्भते श्रीसूरिभिर्यानि निरूपितानि सत्राणि तान्येव शताधिकानि । क्रमः परिवर्तित पप शब्द-व्युत्पत्तये मादृशवालिशानाम् या श्रीहेमगुरोर्मुखाम्बुदभवा सा मे क्व वाक्चातुरीत्यालोच्यैव कृतो वचोभिरमलैस्तैरेव शब्दक्रम । सर्व प्राक्तनमेव नव्यमिह किं निर्दिष्टमित्यादिभि
क्यामिह ये हसन्ति सुहृदम्तुष्यन्तु ते सजना हं हो । कोविदकुञ्जरा । किमु गिरामर्थपु संशय्यते , वीक्षध्वे किमु साधुशव्दघटनापृच्छाविलक्षा वियत् ।
॥९॥
॥ १० ॥