________________
[ ४४ ]
જીવા શ્રેષ્ઠ ગુણગણે કરીને સુદર આત્માવાળા ગુણુરાગીની હજારા ઇચ્છાની પરંપરાને पाभे छे. ७.
श्रीहीरसूरिगुरो. प्रवरौ विनेयौ जातौ शुभौ सुरगुरोरिव पुष्पदन्तौ । श्रीसोमसोमविजयाभिधवाचकेन्द्रः सत्कीर्तिकीर्ति विजयाभिधवाचकश्च
सौभाग्यं यस्य भाग्यं कलयितुममल कः क्षमः सक्षमस्य, नो चित्र यच्चरित्र जगति जनमन. कस्य चित्रीयते स्म | चकाणा मूर्खमुख्यानपि विवुधमणीन् हस्तसिद्धिर्यटीया, चिन्तारत्नेन मेदं शिथिलयति सदा यस्य पादप्रसादः
आबाल्यादपि यः प्रसिद्धमहिमा वैरङ्गिकग्रामणीः, प्रष्ठः शाब्दिकपक्तिषु प्रतिभटेर्जय्यो न यस्तार्किकैः । सिद्धान्तोदधिमन्दरः कविकलाकौशल्य कीर्त्यद्भवः, शश्वत्सर्वपरोपकारसिक संवेगवारानिधि:
विचाररत्नाकरनामधेयप्रश्नोत्तराद्यद्भुतशास्त्रवेधाः । अनेकशास्त्रार्णवशोधकश्च यः सर्वदैवाभवदप्रमत्तः
तस्य स्फुरदुरुकीर्तेर्वाचकवरकीर्तिविजयपूज्यस्य । विनयविजयो विनेयः सुवोधिका व्यरचयत्कल्पे चतुर्भिः कलापकम् | समशोधयंस्तथैना पण्डितसविग्नसहृदयवतंसाः । श्रीविमलह वाचकवंशे मुक्तामणिसमाना:
धिषणानिर्जित धिषणाः सर्वत्र प्रसृतकीर्तिकपूरा | श्रीभावविजयवाचककोटीरा शास्त्रवसुनिकपा.
रसनिधिरसशशिवर्षे, ज्येष्ठे मासे समुज्ज्वले पक्षे | गुरुपुष्ये यत्नोऽयं सफलो जज्ञे द्वितीयायाम्
श्रीरामविजयपण्डित शिष्य श्रीविजयविवुधमुख्यानाम् । अभ्यर्थनापि हेतुर्विज्ञेयोऽस्याः कृतौ विवृते.
11 2 11
॥ ९ ॥
॥ १० ॥
॥ ११ ॥
॥ १२ ॥
।। १३ ।।
॥ १४ ॥ युग्मम्
॥ १५ ॥
॥ १६ ॥
દેવેાના ગુરુ બૃહસ્પતિને જેમ એ અનુચરા હતા તેમ શ્રી હીરવિજયસૂરિને એ પ્રધાન સારા શિષ્યમાં થયા એક સામવિજય ઉપાધ્યાય અને ખીજ કીતિ વિજય ઉપાધ્યાય. ૮,