________________
પ્રકરણ સાળમુ
માસ્થ્યભાવના
श्रान्ता यस्मिन् विश्रमं संश्रयन्ते, रुग्णाः प्रीति यत्समासाद्य सद्यः । लभ्यं रागद्वेपविद्वेपिरोधादौदासीन्यं सर्वदा तत्प्रियं नः लोक लोका भिन्नभिन्नस्वरूपा, भिन्नभिन्नैः कर्मभिर्मर्मभिः । रम्यारम्यैश्चेष्टितैः कस्य कस्य, तद्विद्वद्भिः स्तूयते रुप्यते चा मिथ्या शंसन्वीर तीर्थेश्वरेण, रोज शेके न स्वशिष्यो जमालिः । अन्यः को वा रोत्स्यते केन पापात्तस्मादौदासीन्यमेवात्मनीनम् अर्हन्तोऽपि प्राज्यशक्तिस्पृशः किं, धर्मोद्योगं कारयेयुः प्रसव | दद्युः शुद्धं किन्तु धर्मोपदेशं, यत्कुर्वाणा दुस्तरं निस्तरन्ति तस्मादौदासीन्यपीयूषसारं वारं वारं हन्त सन्तो लिहन्तु । आनन्दानामुत्तरङ्गत्तरङ्गैर्जीवद्भिर्यमुज्यते मुक्तिसौख्यम्
॥ क १ ॥
घ ४
॥ ख २ ॥
॥ ग ३ ।।
॥ घ ४ ॥
॥ ङ ५ ॥
क १ आन्त थाडी थयेक्षा, श्रीशु थर्ड गयेक्षा विश्रम विभाभा, आराम रुग्णा भाहा, व्याधिवाना, पा વળી ગયેલા ત્રિ-પિ હાડ-ત્રુ રોય અટકાયત, અનુદ્ભવ સૌવીન્ય રાગદ્વેષ-પક્ષપાતને વિરહભાવ
स २ चम्पा, आविर्भाव मर्मभिद् भर्भ - अग्नी लाग, तेने लेनाग, डे सुधी तरी नाग चेष्टित हिया, प्रति रूप्यते पाय, गुस्से थवाय.
ग ३ मिय्या अमुल्य अनालाव शसन् उपदेशतो, प्रश्यतो राहु निषेधवाने, मटाववाने जमालि श्रीવીરભગવાનના સસારીપણાને જમાઇ અને હસ્તદીક્ષિત રિાજ્ય રોશ્ર્ચતે અટકાવી શકાય, રેકી શકાય आत्मनीन आत्माने हित
प्राप्य भहान वृर्श नाग धर्मोद्योग धर्मभागे प्रवृत्ति, धर्मअर्यमा प्रेम्णा प्रसह्य रीधी, शिरन्नेरीथी दुस्तर हु मे-मुली तरी शाय तेथे ( सभा-समुद्र)
५ लिहन्तु माटो, भावाने उत्तरगत्तरगत भेटले वधारे वधारे वधता जता, न्नेभथी छाता ना (समुद्रनां) भोन्न जीवद्धि प्राशी वडे (उर्भप्रयोग छे) भुज्यते भोगवाय छे, प्राप्त राय छे