________________
गेयाष्टक' .
जगदुपकारम् ।
विनय ! विभावय गुणपरितोपं, निजसुकृताप्तवरेषु परेषु । परिहर दूरं मत्सरदोप, विनय ! धिभावय गुणपरितोपम् ॥ विनय० ॥१॥ दिष्टयायं वितरति बहुदानं, वरमयमिह लभते वहुमानम् । । । किमिति न विमृशसि परभागं, यद्विभजसि तत्सुकृतविभागम् ॥विनय० ॥२॥', येपां मन इह विगतविकारं, ये विदधति भुवि जगदुपकारम् । तेपां वयमुचिताचरिताना, नाम जपामो वारंवारम् ॥विनय० ॥३॥ अहह तितिक्षागुणमसमानं, पश्यत भगवति मुक्तिनिदानम् । . येन रुपा सह लसदभिमानं, झटिति विघटते 'कर्मवितानम् ॥ विनय० ॥ ४ ॥ अदधुः केचन शीलमुदारं, गृहिणोऽपि परिहतपरदारम् । यश इह सम्प्रत्यपि शुचि तेपां, विलसति फलिताफलसहकारम् ॥ विनय० ॥५॥ या वनिता अपि यशसा साकं, कुलयुगलं विदधति सुपताकम् ।। तासां सुचरितसञ्चितराकं, दर्शनमपि कृतसुकृतविपाकम् ॥ विनय० ॥६॥ तात्विकसात्विकसुजनवतंसाः, केचन युक्तिविवेचनहंसाः । । . . अलमकृपत किल भुवनाभोगं, स्मरणममीपां कृतशुभयोगम् ॥ विनय० ॥७॥ . इति परगुणपरिभावनसारं, सफलय सततं निजमवतारम् । कुरु मुविहितगुणनिधिगुणगानं, विरचय शान्तसुधारसपानम् ॥विनय० ॥ ८॥
રાગ : “ભલા સીઆ-ગારી શોઝીઆ'ના ગગમાં ચાલે છે–પાચમી ભાવનાનો રાગ જણાવ્યો હતો તેને મળતે આ પ્રમોદભાવનાનો પગ છે એની પ્રતમાં જણાવે છે કે ટેડી રાગમાં ગણાય છે ઋષ ભકી મેરે મન ભક્તિ વી” એ દેરી એમ ત્યા જણાવેલ છે
१ पातर निदान