________________
४०२
શાંતસુધાસ
दानं शीलं तपो ये विदधति गृहिणो भावनां भावयन्ति, धर्म धन्याश्चतुर्धा श्रुतसमुपचितश्रद्धयाराधयन्ति । साध्व्यः श्लाध्याश्च धन्याः श्रुतविशदधिया शीलमुद्भावयन्त्यस्तान्सर्वान्मुक्तगर्वाः प्रतिदिनमसकृद्भाग्यभाजः स्तुवन्ति ॥ घ ४ ॥
उपजातिः मिथ्यादृशामप्युपकारसारं, सन्तोषसत्यादिगुणप्रसारम् । वदान्यतावैनयिक प्रकारं, मार्गानुसारीत्यनुमोदयामः
स्रग्धरा जिवे प्रवीभव त्वं सुकृतिसुचरितोच्चारणे सुप्रसन्ना, भूयास्तामन्यकीर्तिश्रुतिरसिकतया मेऽद्य कर्णो सुकणों । वीक्ष्यान्यग्रौढलक्ष्मी इतमुपचिनुतं लोचने रोचनत्वं, संसारेऽस्मिन्नसारे फलमिाते भवता जन्मनो मुख्यमेव ॥ च ६ ॥
उपजातिः प्रमोदमासाद्य गुणैः परेपां, येषां 'मतिमज्जति साम्यसिन्धौ । टेढीप्यते तेषु मनःप्रसादो, 'गुणास्तथैते विशदीभवन्ति ॥ छ ७ ॥
"
घ ४ चतुर्धा यार तो (हान) समुपचित मावा, ही सी श्लाध्य प्रशसायाय, प्रतिनी,
आविजाम। शील भगएअथवा प्रलयर्थ मुक्तगर्वा -अभिमान छोडी नागमो भाग्यभाज
નસીબદાર, ભાગ્યશાળી ह ५ मिथ्यादृश मिश्यात्वी, प्रथम गुम्यान रहेना पाए। सार प्रधान प्रसार विस्तार, मधुरजापिता
वैनयिक विनयने बतु, पिनयनी मार्गानुसारी ने यक्षा च ६ प्रत devoted, attached, d५ सुकृति सुछ भयाणा, नसीमा२ भूयास्ता थामा (६
५ दि 4) श्रुति व सुकर्ण भाग आन प्रौढ पिशाण, अनर्ग उपचिनुत प्राप्त छ।
गैचनव दुथि, पसगी, मान छ ७ मज्जति मेछ, भन्न थल साम्यसिन्धु समता३५ भद्र देदीप्यते गाने थे, अ
विशद २६, निर्भग
१ पात. मति सज्जति २. पात तथैति