________________
- ' प्रणु योभु
અમેદભાવના
. स्रग्धरा धन्यास्ते वीतरागाः क्षपकपथगतिक्षीणकर्मोपरागात्रैलोक्ये गन्धनागाः सहजसमुदितज्ञानजाग्रद्विरागाः । अध्यारुह्यात्मशुद्धया सकलशशिकलानिर्मलध्यानधारामारान्मुक्तेः प्रपन्नाः कृतमुकृतशतोपार्जिताईन्त्यलक्ष्मीम् ॥ १ ॥ तेषां कर्मक्षयात्थैरतनुगुणैनिर्मलात्मस्वभाव
यं गायं पुनीमः स्तवनपरिणतैरष्टवर्णास्पदानि । धन्यां मन्ये रसज्ञां जगति भगवतस्तोत्रवाणीरसजामजां मन्ये तदन्या वितथजनकथां कार्यमौखर्यमग्नाम् ॥ ख २ ॥ निर्ग्रन्थास्तेऽपि धन्या गिरिगहनगुहागहरान्तर्निविष्टा, धर्मध्यानावधाना समरसमुहिताः पक्षमासोपवासाः । येऽन्येऽपि ज्ञानवन्तः श्रुतविततधियो दत्तधर्मोपदेशाः, शान्ता दान्ता जिताक्षा जगति जिनपतेः शासनं भासयन्ति ॥ ग ३ ॥
क १ वीतरागा अन्हिता, तीर्थ । क्षपक मना क्षय ना२ भाग (श्रेणी) गति गमन, विस उपराग
પ્રસન, રતાશ, મલિનતા વિના હાથીઓમાં પ્રવર, જેની ગધથી અન્ય હાથીઓ નાસી જાય छ सहज भथी, खमाथी (मन्यना पशि 4) समुदित अन्य मावेस विराग वैराय, विसमा अध्यारुह्य मारेराह ४शन, यटीने सक्ल परिपूर्ण (पूनमन!) धारा अ५ प्रवाह घा२ आरान् ती२प्रदेश, हे प्रपन्ना पाभ्या सुकत मा। त्यो आर्हन्यलक्ष्मीम् मरिहतपनी
विभूतिमा (अतिशय, प्रातिहा कोरे) ख २ तेषां वीतरागीमा उत्थ Bel, मवेदा अतनु भने गाय गाय गाध मान वर्णास्पद अक्षर
मोसवाना स्थानी ६त, ४, ताण,38,6पा, ३२ (छाती,) भूध (भात) भने नासिका रसज्ञा लिहा, 'H. २सने की अना न नारी वितथ नाभी जनकथा सोपाता,
गयांसा मौर्य पाया ग ३ निर्ग्रन्थ भुनि गहन 231 पनप्रदेश गह्वर भी, पर्वतमा 91 नीया या अवधान उपयोग
पापा सुहित तृप्त भुत ज्ञान वितत विस्तृत, विशा शान्त पाय छतनाग दान्त सत। सतना। मासयन्ति हाव छ, शाला छे.
५१