________________
પ્રકરણ તેરમુ મૈત્રીભાવના
अनुष्टुप सद्धमध्यानसन्धान-हेतवः श्रीजिनेश्वरैः । मैत्रीप्रभृतयः प्रोक्ता-श्चतस्रो भावनाः पराः ॥ क १ ॥ मैत्रीप्रमोदकारुण्य-माध्यस्थानि नियोजयेत् । धर्मध्यानमुपस्कर्तुं तद्धि तस्य रसायनम्
॥ स २ ॥
उपजातिः मैत्री परेपां हितचिन्तनं यद्भवेत्प्रमोदो गुणपक्षपातः । कारुण्यमार्ताङ्गिजा जिहीपेत्युपेक्षणं दुष्टघियामुपेक्षा ॥ ग ३ ॥ सर्वत्र मैत्रीमुपकल्पयात्मन् ! चिन्त्यो जगत्यत्र न कोऽपि शत्रुः । कियदिनस्यायिनि जीवितेऽस्मिन्कि खिद्यते वैरिधिया परस्मिन् ॥ ॥ ४ ॥ सर्वेऽप्यमी बन्धुतयानुभूताः, सहस्रशोऽस्मिन्भवता भवाब्धौ । जीवास्ततो बन्धव एव सर्वे, न कोऽपि ते शत्रुरिति प्रतीहि ॥ ङ ५ ॥ सर्वे पितृभ्रातृपितृव्यमातुपुत्राङ्गजास्त्रीभगिनीस्नुपात्वम् । जीवा प्रपन्ना बहुशस्तदेतत्, कुटुम्बमेवेति परो न कश्चित् ॥ ६ ॥
उपेन्द्रवज्रा एकन्द्रियाद्या अपि इन्त जीवाः, पञ्चेन्द्रियत्वाद्यधिगम्य सम्यक् । बोधिं समाराध्य कटा लभन्ते, भूयो भवभ्रान्तिभियां विरामम् ॥ छ ७ ॥ या रागढोपादिजो जनानां, गाम्यन्तु वाकायमनोहस्ताः । सर्वेऽप्युदासीनरसं रसन्तु, सर्वत्र सर्वे मुखिनो भवन्तु ॥ ज ८ ॥ क १ धर्मध्यान यानो र सन्धान न्ने ते, अनुसयान हेतव २, सावना परा श्रे%8, rate ख २ नियोजयेत् योरे, गावे उपस्मतु तैयार ४ा, सोलापका रसायन मि मौ५५ ग ३ आत पारित अङ्गि प्रा५ रुन् ३२ जिहीर्षा ६२ यानी 1, अपहनी २ घ ४ उपकल्यर न्य, मनाप चिन्यो वियाग्ना विषय ; गएको, घाव ते क्यित् 2सा,
મર્યાદિત વિત્ત મતાપ કરાય છે. दृ ५ प्रतीहि तुग, प्रताति ४२, माती । च६ पितृव्य : लुपा हानी पषु इति मे ॥२५ भाटे पर पा, शत्रु, दुश्मन छ ७ एकेंद्रियाद्या मे या पोरे, मे, ना, यार दियवाणा पचेन्द्रियस्वादि ५ये मियपश्य ન વગેરે અનુકુળતાઓ એના વિવેચન માટે નોટ જુઓ વિરાભમ્ અટકાયત न ८ रोप६५ रुजू व्याधि द्रुह तोह नार उदासीन समता रसन्तु मारोगी, मास्वाहा ।