________________
美
F
પ્રકરણુ અગિયારમુ
લાસ્વરૂપભાવના शालिनी
सप्ताधोऽधो विस्तृता याः पृथिव्यरछत्राकाराः सन्ति रत्नप्रभाद्याः । ताभिः पूर्णो योऽस्त्यधोलोक एतौ पादौ यस्य व्यायतौ सप्तरज्जू ॥ क ॥ १ ॥ तिर्यग्लोको विस्तृतो रज्जुमेकां, पूर्णो द्वीपैरर्णवान्तैरसङ्ख्यैः ।
यस्य ज्योतिश्चक्रकाञ्चीकलापं, मध्ये काश्यं श्रीविचित्र कटित्रम् ॥ ख ॥ २ ॥ लोकोऽथोर्ध्वे ब्रह्मलोके' द्युलोके, यस्य व्याप्तौ कूर्परौ पञ्चज्जू । लोकस्यान्तौ विस्तृतो रज्जुमेकां, सिद्धज्योतिश्चित्रको यस्य मौलिः ॥ ग ॥ ३ ॥ यो वैशाखस्थानकस्थायिपादः, श्रोणीदेशे न्यस्तहस्तद्वयश्च । 'कालेऽनादौ शश्वदूर्ध्वदमत्वाद्विभ्राणोऽपि श्रान्तमुद्रामखिन्नः सोऽयं ज्ञेयः पूरुपो लोकनामा, पड्द्रव्यात्माकृत्रिमोऽनाद्यनन्तः । धर्माधर्माकाशकालात्मसंज्ञैर्द्रव्यैः पूर्णः सर्वतः पुद्गलैश्व रङ्गस्थानं पुद्गलानां नटानां नानारूपैर्नृत्यतामात्मनां च । कालोद्योगस्वस्वभावादिभावैः, कर्मातोद्यैर्नर्तितानां नियत्या
;
•
1
}
11 '11 8 11
॥ ङ ॥ ५ ॥
॥ च ॥ ६ ॥
1
एवं लोको भाव्यमानो विविक्तचा, विज्ञानां स्यान्मानसस्थैर्यहेतुः । स्थैर्य प्राप्ते मानसे चात्मनीना, सुप्राप्यैवाध्यात्मसौख्यप्रसूतिः ॥ छ ॥ ७ ॥
क १, अधोऽध मे थी नीचे पृथिवी भूभि छत्राकारा छत्रनेो यार धारा ४२नार, मेड छत्रमा मीनु છત્ર મૂકયુ હેાય તેવેા આકાર, મેાટુ છત્ર સની નીચે મૂકવાનુ છે. રત્નપ્રમા પહેલી નરકનુ નામ છે (नोट भो ) व्यायतो महोजा रेसा रज्जु भाप से (नोट भुमो )
ख २ तिर्यग्लोके मध्यसो भय सोड पूर्ण व्याप्त अर्णवान्त समुद्रना छेडा असख्य सध्यातीत ज्योतिश्चक्र सूर्य, यद्र, नक्षत्र, ग्रह भने तारामण काञ्चीक्लाप होराथी सुगोलित कार्य पातणाय श्री विचित्र શાભાથી સુથેભિતદ્દત્રિમ્ કૈડ ઉપર ધારણ કરેલ
३ ब्रह्मलोक प्यार वसो पैडी पायमो देवसोङ द्युलोक हेवलोड, अपलोड, कूपर अली, हाथना न्या વિભાગ વચ્ચે થાય છે તેને નીચેના ભાગ જોઇન્ગાન્તો લેાકને અ તે સિદ્ધોનુ સ્થાન ચિત્ર શૈાભિત मौलि भुगट
४. वैशाख होणा उरीने जला रहेवाना स्थाननु सूर्य छे श्रोणी डेड शश्वत् भेशा, अनागत ऊर्ध्व स्टार दमत्व (self-command) भेना सध अखिन्न साथै
५ षड्-द्रव्य नीचे समेा द्रव्य अकृत्रिम स्वाभाविक होना मनावेस नहि अनाद्यनन्त माहित વગર સર્વત આખા, સત્ર પૂર્ણ ભરેલા