________________
નિરાભાવના
इन्द्रवज्रा यनिर्जरा द्वादशधा निरुक्ता, तद् द्वादशानां तपसां विभेदात् । हेतुप्रभेदादिह कार्यभेदः, स्वातन्त्र्यतस्त्वेकविधैव सा स्यात् ॥ क १ ॥
अनुष्टुप् । काष्ठोपलादिरूपाणां, निदानानां विभेदतः । वनिर्यथैकरूपोऽपि, पृथग्रूपो विवक्ष्यते ॥ ख २ ।। निर्जरापि द्वादशधा, तपोभेदैस्तथोदिता ।। कर्मनिर्जरणात्मा तु, सैकरूपैव वस्तुतः ॥ ग ३ ॥
उपेन्द्रवज्रा निकाचितानामपि कर्मणां यद् , गरीयसां भूधरदुर्धराणाम् ।। विभेदने वज्रमिवातितीव्र, नमोऽस्तु तस्मै तपसेऽद्भुताय ॥ ॥ ४ ॥
उपजाति
किमुच्यते सत्तपसःप्रभावः, कठोरकर्मार्जितकिल्बिपोऽपि । दृढप्रहारीव निहत्य पापं, यतोऽपवर्ग लभतेऽचिरेण ॥ ५ ॥ यथा मुवर्णस्य शुचिस्वरूपं, दीप्तः कृशानुः प्रकटीकरोति । तथात्मनः कर्मरजो निहत्य, ज्योतिस्तपस्तद्विशदीकरोति ॥ च ६ ॥
स्रग्धरा वाद्येनाभ्यन्तरेण प्रथितवहुभिदा जीयते येन शत्रुश्रेणी वाह्यान्तरङ्गा भरतनृपतिवद्भावलब्धद्रढिम्ना । यस्मात्प्रादुर्भवेयुः प्रकटितविभवा लब्धयः सिद्धयश्च,
वन्दे स्वर्गापवर्गार्पणपटु सतत तत्तपो विश्ववन्धम् ॥ छ ७ ॥ फ? निरुक्ता ही, मतावी वादग ५० (पूर्वपश्यिय दुआ) हेतु ॥२९, प, विशेष प्रमेदात् पृथ६
हापाने जो कार्यमेद लिन्नता स्वातव्यत पोते, गते, विशेष-हितपणे १२ उपल ५५यर, यम, मेने खोटा साथे धमवाथी अनि थाय छे निदान पा १२१ विवक्ष्यते
વર્ણવવામાં આવે છે. ग३ उदिता टेवामा पानी में निर्जरण देश्या भनु १५ आत्मा ३५ वस्तुत १२तु२५३थे, ५२मा रिमे