________________
પ્રકરણ સાતમું
આથવભાવના
भुजंगप्रयातम् यथा सर्वतो निरैरापतद्भिः, प्रपूर्यत सद्यः पयोभिस्तटाकः । तथैवाश्रवैः कर्मभिः सम्भृतोऽङ्गी, भवेदव्याकुलश्चञ्चलः पड्किलश्च ॥ क १॥
शार्दूलविक्रीडितम् यावत्किञ्चिदिवानुभूय तरसा कर्मेह निर्जीयते,
___तावच्चाश्रवशत्रवोऽनुसमय सिञ्चन्ति भूयोऽपि तत् । हा कष्ट कथमाश्रवप्रतिभटाः शक्या निरोद्धं मया, संसारादतिभीपणान्मम हहा मुक्तिः कथ भाविनी ॥ख २॥
प्रहर्षणी मिथ्यात्वाविरतिकपाययोगसंज्ञाश्चत्वारः सुकृतिभिराश्रवाः प्रदिष्टाः । कर्माणि प्रतिसमय स्फुटरमीभिर्वधन्तो भ्रमवशतो भ्रमन्ति जीवाः ।। ग ३ ॥
रथोद्धता इन्द्रियाव्रतकपाययोगजाः पञ्च पन्च चतुरन्वितास्त्रयः । पञ्चविंशतिरसत्क्रिया इति नेत्रवेदपरिसंख्ययाप्यमी
॥ ४॥ इन्द्रवज्रा इत्याश्रवाणामधिगम्य तत्त्वं निश्चित्य सत्त्वं श्रुतिसन्निधानात् । एपां निरोधे विगलद्विरोधे सर्वात्मना द्राग्यतितव्यमात्मन् ! ॥ ५॥*
* આ શ્લેકના કઠણ શબ્દની નોટ ગેયાષ્ટક પછી આપેલી છે