________________
गेयाष्टक*
भावय रे वपुरिदमतिमलिनं, विनय विवोधयमान सनलिनम् । पाचनमनुचिन्तय विभुमेक, परममहोमयमुदितविवेकम् दम्पतिरेतोरुधिर विवर्ते, किं शुभमिह मलकरमलगर्ते । भृशमपि पिहितं स्रवति त्रिरूपं, को बहु मनुतेऽवस्करकूपम्
॥ भावय०
1
॥ १ ॥
द्वादश नव रन्ध्राणि निकामं, गलदशुचीनि न यान्ति विरामम् । यत्र वपुपि तत्कलयसि पूतं मन्ये तव नूतनमाकृतम् अशितमुपस्करसंस्कृतमन्नं, जगति जुगुप्सा जनयति हम्नम् । पुंसवनं धैनवमपि लीढं, भवति विगर्हितमति जनमीढम् केवलमलमय पुद्गलनिचये, अशुचीकृतशुचिभोजनसिचये । पुपि विचिन्तय परमिह सारं, शिवसाधनसामर्थ्यमुदारम् येन विराजितमिदमति पुण्य, तच्चिन्तय चेतन नैपुण्यम् । विशदागममधिगम्य निपानं विरचय शान्तसुधारपानम्
,
31
॥ भावय ० ॥ २ ॥
भजति सचन्द्रं शुचिताम्बूलं कर्तु मुखमारुतमनुकुलम् । तिष्ठति सुरभि कियन्तं कालं, मुखमसुगन्धि जुगुप्सितलालम् ॥ भावय० ॥ ३ ॥ असुरभिगन्धवहो ऽन्तरचारी, आवरितुं शक्यो न विकारी । वपुरुपजिसि वारंवारं हसति वुधस्तव शौचाचारम्
॥ भावय० ॥ ४ ॥
॥ भावय० ॥ ५ ॥
॥ भावय० ॥ ६ ॥
॥ भावय० ॥ ७ ॥
॥ भावय० ॥ ८ ॥
1
ܢ
* આ અષ્ટકને રાગ બહુ મુ॰ છે સ્ત્રીએ ગફુલી ગાય છે ત્યારે પાટે બેઠા રે સૂરીશ્વર ગચ્છરાયા ' એ રાગને જરા ઢળક આપવાથી આખુ અષ્ટક સારી રીતે ગવાયેં ચારે પદ્ય એક સરખા એટલવાના છે અને તેની આખરે ભાવય ? વધુગ્નિમતિમલિન' ને ઝોક આપવાના છે 'ઉપર જગ વધારે ભાર મૂકવાથી રાગ આવી જશે પ્રતમા ‘આમવારી’ ગન જણાવે છે ત્યા દેશી કાગા રે તનુ સુનિ સુનિ જાવે' જણાવેલ છે