________________
પ્રકરણ પાંચમું
અન્યભાવના
उपजाति:
Q
परः प्रविष्टः कुरुते विनाशं, लोकोक्तिरेपा मृपेति मन्ये । निर्विश्य कर्माशुभिरस्य किं किं ज्ञानात्मनो नो समपादि कष्टम् ॥ क १ ॥
खिद्यसे ननु किमन्यकथार्तः चिन्तयस्यनुपमान्कथमात्मन्नात्मनो
"
स्वागता
सर्वदैव ममतापरतन्त्रः । गुणमणीन कदापि
शार्दूलविक्रीडितम्
यस्मै त्वं यतसे विभेपि च यतो यत्रानिगं मोदसे, यद्यच्छोचसि यद्यदिच्छसि हृदा यत्प्राप्य पेप्रीयसे ।
स्निग्धो येषु निजस्वभावममलं निलेट्यि लालप्यसे, तत्सर्वं परकीयमेव भगवन्नात्मन्न किञ्चित्तव
दुष्टाः कटकदर्थनाः कति न ताः सोढास्त्वया संसृती, तिर्यङ्नारकयोनिषु प्रतिहतच्छिन्नो विभिन्नो मुहुः ।
सर्वं तत्परकीयदुर्विलसितं विस्मृत्य तेष्वेव हा, रज्यन्मुह्यसि मूढ ! तानुपचरन्नात्मन्न किं लज्जसे
अनुष्टुप्
ज्ञानदर्शनचारित्रकेतनां चेतनां विना
सर्वमन्यद्विनिश्चित्य यतस्व
여송
॥ ख २ ॥
॥ ग ३ ॥
॥घ ४ ॥
۳
1154 11