________________
गेयाष्टक*
। एकत्वभावना . विनय चिन्तय वस्तुतत्त्वं जगति निजमिह कस्य किम् । भवति मतिरिति यस्य हृदये, दुरितमुदयति तस्य किम् ॥ विनय० १ ।। एक उत्पद्यते तनुमानेक एव विपद्यते । एक एव हि कर्म चिनुते, से एककः फलमश्नुते ॥ विनय २ ॥ यस्य यावान् पंरपरिग्रहो, विविधममतावीवधः । ।
जलघिविनिहितपोतयुक्त्या, पतति तावदसावधः ॥ विनय० ३.॥ '. .. : स्वस्वभावं मद्यमुदितो, भुवि विलुप्य विचेष्टते । ' दृश्यतां परभावघटनात्, पतति विलुठति जृम्भते ॥ विनय० ४ ॥
पश्य काञ्चनमितरपुद्गलमिलितमञ्चति कां दशाम् । केवलस्य तु तस्य रूपं विदितमेव भवादृशाम् ॥ विनय० ५ ॥
एवमात्मनि कर्मवशतो, भवति रूपमनेकधा । . . कममलरहिते तु भगवति भासते काञ्चनविधा ॥ विनय० ६ ॥ , ।। ज्ञानदर्शनचरणपर्यवपरिवृतः परमेश्वरः' ।'
एक एवानुभवसदने, स रमतामविनश्वरः ॥ विनय० ७ ॥
रुचिरसमतामृतरसं क्षणमुदितमास्वादय मुदा । . ___ विनय ! विषयातीतमुखरसरतिरुदञ्चतु ते सदा ॥ विनय० ८ ॥
* આ પદ્યનો રાગ બહુ પ્રચલિત છે “હે સુણ આતમા ! મત પડ મેહપિજર માંહી માયાજાળ રે' એમ
જગ ફેર કરવાથી બરાબર લય આવે છે “રામ રાજા રામ પજા, રામ શેઠ રાહુકાર હે” – એ ચાલુ લય એને બરાબર બંધ બેસે છે