________________
પ્રકરણ બીજું પરિચય અશરણભાવના
शार्दूलविक्रीडितम् ये पट्खण्डमहीनतरसा निर्जित्य वभ्राजिरे, ये च स्वर्गभुजो भुजोर्जितमदा मेदुर्मुदा मेदुराः । । तेऽपि क्रूरकृतान्तवक्त्ररदनैर्निर्दल्यमाना हठादत्राणाः शरणाय हा दश दिशः प्रेक्षन्त दीनाननाः ॥क १ ॥
॥ ख २ ॥
स्वागतावृत्तम् तावदेव मदविभ्रममाली, तावदेव गुणगौरवगाली । यावदक्षमकृतान्तकटाक्ष-नेक्षितो विशरणो नरकीटः
शिखरिणी प्रतापैापन्नं गलितमथ तेजोभिरुदितैर्गतं धैर्यो द्योगैः श्लथितमथ पुष्टेन वपुषा । प्रवृत्तं तद्रव्यग्रहणविपये वान्धवजनैर्जने कीनागेन प्रसभमुपनीते निजवशम्
॥ग ३॥
क १ पटवट- 43थी अहीन-सा नन्डि, भूम तरस-4 मया शरी२शति स्वर्गभुज -देवताया,
vो भुजोर्जितमदा-हायना, ममी माणा मेदुग-प्रेमी मेदु -सहे. ता ता रदन - हाती पडे
हठात्-नेरथी प्रेक्षन्त-दुम्मे छ । ख २ मद -माथे नति, ग, "मण, ३५, मैश्वर्य, विधा, त५ अनेसास - मेनु मलिभान माली-सयुक्त,
वा गौरव-मस्ति, मा गाली-वाणी नरकीट-मनुष्य३५ ४।। विशरणो-शए पानी, घी करता ग३ व्यापन-विनर, मास ५ गयेतु उदित-वधता ता धैर्य-चित्तनी स्थिरता श्लथित-मता ५५
नरम पोहाय मे कीनाश-यभरा1-प्रसमम्-लेयी, मूग छेदी पतिमा सतिसप्तभाना प्रयोग छ ।