________________
પ્રકરણ પ્રથમ પરિચય છે અનિત્યભાવના
पुष्पिताना
वपुरवपुरिदं विदभ्रलीलापरिचितमप्यतिभङ्गरं नराणाम् । तदतिभिदुरयौवनाविनीतं भवति कथं विदुषां महोदयाय ॥क १ ॥
. शार्दूलविक्रीडितम् आयुर्वायुतरत्तरगतरलं लग्नापदः सम्पदः, सर्वेऽपीन्द्रियगोचराश्च चटुलाः सन्ध्याभ्ररागादिवत् । मित्रस्त्रीखजनादिसगममुखं स्वमेन्द्रजालोपमं, तत्कि वस्तु भवे भवेदिह मुदामालम्बनं यत्सताम् ॥ख २॥ प्राततिरिहावदातरुचयो ये चेतनाचेतना, दृष्टा विश्वमनःप्रमोदविधुरा भावाः स्वतः सुन्दराः । तांस्तत्रैव दिने विपाकविरसाद्वा नश्यतः पश्यत
शतः प्रेतहतं जहाति न भवप्रेमानुवन्धं मम ॥ग ३॥ १ वित् मेटले विहान्, Mp भिदुर मेटले १०० अतिभिदुग्यौवनातीत Insolent by highly impulsive youth
२ चटुल. ययण
3 विधुरा मेटले व्या अवदातरुचय सुविशुद्ध प्राशवाणा-या विपाक परिपाशा, अतिम સ્થિતિ, પર્વદશા પ્રેત યમ, નરક પ્રેતદ્દત એટલે જેનો વિવેક નાશ પામી ગયો છે એવું જેને યમ હણે તેની
એવી જ દશા થાય છે