________________
- ત્રિભુવનદીપક પ્રબંધ
एक श्री वीरमूलत्वात् सौहृदस्योचितैरपि ।
सापन्य धारित तेन पृथग्गच्छीय साधुभिः ।। ८९-६ ॥
પ્રવચન નગરી પાડી સેલ, વાઘિયા મુનિવર માહિ કુમેલ, ૩૦૦
०
०
О
व्ययमानाः कुपात्रेषु धनलक्षा यशोऽर्थिनः ।
आपन्न धार्मिकायोक्ता आविः कुर्वन्ति निःस्वताम् ॥ १०३-६ ॥ परमेष्ठि महामन्त्रस्मृत्यरोचकिनश्चिरम् ।
क्षुद्रमन्त्रान् पठन्त्येके ...
ક્રીતિ કાજિ વેવઇ સયસહ સહસ, દૃસ્થિત દ્વેષી ખેાલઇ વિસ, ૩૦૩ મહામ ત્રનઉ નહીં વીસાસ, ક્ષુદ્રમંત્ર ઉપરિ અભ્યાસ,
०
०
०
૧૬૭
०
उदूढां तरुजीं कुलया तृणीयन्तः सधर्मिणीम् । विटकोटिनिघृष्टायां रज्यन्ति पणयोषिति ॥ १११-६ ॥ કુલી છાંડી બારિ માઁ. ૩૦૪
०
इय' वीरकुले जाता स्वयं वीरवताश्रया ।
वुवर्षति वर वीरमेव क्लीवेषु रोषिणी ॥ १६८-६ ॥ સૂરહ કુલ તે ઊપની, આપણિ સૂરી કન્ત;
સૂરા વિષ્ણુ વર નવિ વરઇ, એહ જિતેહ પઇ(૫)ન. ૩૧૨
०
०
०
प्रिये युवां किं नु विधास्यध्वे यास्यामः समरे वयम् ॥ ५०-६ ॥ ते प्रचतुः प्रिय प्रश्नप्रयासोऽयं वृथा तव ।
त्वां विनाssवा क्वचिन्न स्वः स्वो वा सद्यो त्रियावहे ॥ ५१-६ ॥
ખેલાવી તસ્ડિ રહિયા ભલર્જી, કટક જઈ આવઉ" જેતલŪ;
તે
। પભણુĚ અમ્હિ હિય ન રહઉ, ત' શ્રૃતિ જ(ઈ)તમ્હ સાથિ વહેંઉં ૩૪૨
०
०