SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थसूत्र-प्रश्नोत्तर: द्वीचि ૧૪૫ व्यन्तराः किन्नरकिम्पुरुषमहोरगगान्धर्वयक्षराक्षसभूतपिशाचाः । १२ । ज्योतिष्काः सूर्याश्चन्द्रमसों ग्रहनक्षत्रप्रकीर्णतारकांश्च | १३ | मेरुप्रदक्षिणा नित्यगतयो नृलोके |१४| तत्कृतः कालविभागः | १५ | बहिरवस्थिताः | १६| वैमानिकाः ॥१७॥ कल्पोपपन्नाः कल्पातीताश्च ॥१८॥ उपर्युपरि |१९| 'सौधर्मैशान सानत्कुमार माहेन्द्र ब्रह्मलो कलान्तक महाशुक्रसहस्रारेष्वानतप्राणतयोरारणाच्युतयोर्नवसु ग्रैवेयकेषुविजयवैजयन्तजयन्तापराजितेषु सर्वार्थसिद्धे च ॥२०॥ ( ११ ) ( भवनवासिन: + असुर+नाग+विद्युत् + सुपर्ण + अग्नि + वात + स्तनित + उदधि+ द्वीप + दिक्कुमाराः ) ( १२ ) ( व्यन्तराः + किन्नर + किम्पुरुप + महोरग + गान्धर्व+यक्ष + राक्षस+भूत 4. + पिशाचाः) (१३) (ज्योतिष्का:+सूर्याः+चन्द्रमसः + ग्रह+नक्षत्र+प्रकीर्ण+तारकाः+च ) (१४) (मेरुप्रदक्षिणा + नित्य+गतयः+नृ+लोके) (१५) ( तत् + कृतः + कालविभागः ) (१६) (बहिर् + अवस्थिताः) (१७) (वैमानिकाः) (१८) (कल्पोपपन्ना:+कल्पातीताः+च ) ૧ શ્વેતાંબર સંપ્રદાયમાં ખાર પે! છે, પરંતુ દિગંબર સંપ્રદાય સેાળ કહ્યુંાને માને છે. એમાં બ્રહ્મોત્તર, કાપિષ્ટ, શુક્ર અને શતાર નામના ચાર અધિક પે છે; જે ક્રમપૂર્વક છઠ્ઠા, ઢસા, નવમા અને અગિયારમા નંબર ઉપર આવે છે. દિગબરીય સૂત્રપાઠ માટે સૂત્રેાનું તુલનાંત્મક પરિશિષ્ટ જી.
SR No.011575
Book TitleTattvartha Prashnottara Dipika 01
Original Sutra AuthorN/A
AuthorShankarlal D Kapadia
PublisherShankarlal Dahyabhai Kapadia Ahmedabad
Publication Year1952
Total Pages287
LanguageGujarati
ClassificationBook_Gujarati, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy