________________
श्री लघुक्षेत्रसमासप्रकरणम् ।
॥ अथ द्वितीयो लवणसमुद्राधिकारो भण्यते ॥ गोतित्थं लवणोभय, जोअणपणनवइसहस जा तत्थ । समभूतलाओ सगसय- जलवुड्डी सहसमोगाहो ॥ १९५ ॥ तेरासिएण मज्झि-लरासिणा संगुणिज्ज अंतिमगं । तं पढ मरासिभइयं, उन्हं मुणसु लवणजले ॥ १९६ ॥ हिडुवरि सहसदसगं, पिहुला मूलाउ सतरसहसुच्चा । लवणसिहा सा तदुवरि, गाउदुगं वडइ दुवेलं ॥ १९७ ॥ बहुमज्झे चउदिसि चउ, पायाला वयरकलससंठाणा । जोअणसहस्स जड्डा, तद्दसगुणहिद्रुवरि रुंदा ॥ १९८ ॥ लक्खं च मज्झि पिहुला, जोअणलक्खं च भूमिमोगाढा । पुवाइ वडवामुहे - केजुवैर्जू वेसरैभिहाणा ॥ १९९ ॥ अन्ने लहुपायाला, सगसहसा अडसया सचुलसीआ । पुव्वत्तसयंसपमा-णा तत्थ तत्थ प्पएसेसु ॥ २०० ॥ कालो अ महाकालो, वेलंब पभंजणो अ चउसु सुरा । पलिओमाउणो तह, सेसेसु सुरा तयद्धाऊ ॥ २०९ ॥ ससिमहो-भागे वाऊ मज्झिल्लयम्मि जलवाऊ । केवलजलमुवरिल्ले, भागदुगे तत्थ सासुव ॥ २०२ ॥ बहवे उदारवाया, मुच्छंति खुहंति दुण्णिवाराओ । एगअहोरत्तंतो, तया तया वेलपरिबुड्डी ॥ २०३ ॥ बायालसट्ठिदुसयरि-सहसा नागाण मज्झुवरि बाहिं । वेलं धरंतिकमसो, चउहत्तरु लक्खु ते सवे ॥ २०४ ॥
श