________________
२२
श्री लघुक्षेत्रसमासप्रकरणम् । बायालसहस्सेहि, पुवीसाणाइदिसिविदिसिलवणे । वेलंधराणुवेलं-धरराईणं गिरिसु वासा ॥ २०५॥ गोधुंभे दर्गभासे, संखे दगसीमनामि दिसि सेले। गोथूभो सिर्वदेवो, संखो अ मणोसिलो राया ॥ २०६ ॥ ककोडे विज्जुपहे, केलास रुणपहे विदिसिसेले । ककोडगु कद्देमओ, केलोस रुणप्पहो सामी ॥ २०७॥ एए गिरिणो सन्चे, बावीसहिआ य दससया मूले । चउसय चउवीसहिआ, विच्छिन्ना हुंति सिहरतले ॥ २०८ ॥ सतरससय इगवीसा, उच्चत्ते ते सवेइआ सवे । कणगंकेरययफौलिह, दिसासु विदिसासु रयणमया ॥ २०९ ॥ नवगुणहत्तरिजोअण, बहि जलुवरि चत्त पणनवइभाया। एए मज्झे नवसय, तेसट्ठा भाग सगसयरि ॥ २१०॥ हिमवंतंता विदिसी-साणाइगयासु चउसु दाढासु । सगसग अंतरदीवा, पढमचउकं च जगईओ ॥ २११ ॥ जोअणतिसएहि तओ, सयसयवुड्डी अ छसु चउक्केसु । अन्नुन्नजगइअंतरि, अंतरसमवित्थरा सवे ॥ २१२ ॥ पढमचउक्कुच्च बहि, अड्डाइअजोअणे य वीसंसा । सयरिंसवुडि परऊ, मज्झदिसिं सवि कोसदुगं ॥ २१३ ॥ सब्बे सवेइअंता, पढमचउक्तमि तेसि नामाइं । एगोरुय आभासिय, वेसाणिय चेव लंगूले ॥ २१४ ॥