________________
339
અંતરદ્વીપનાં નામ. बीयचउक्के हयगय-गोसकुलि पुव्वकन्नणामाणो । आयंसमिंढगअओ-गोपुव्व मुहा य तइयम्मि ॥२१॥२१५॥ हयगयहरिवग्घमुहा, चउत्थए असकन्न हरिकण्णो । अकण्ण कण्णपावरणु दीवा पंचमचउक्कम्मि ॥२२॥२१६॥ उक्कमुहो मेहमुहो विज्जुमुहो विज्जुदंत छट्टम्मि । सत्तमगे दंतंता, घणलट्ठनिगूढसुध्धा य ॥ २३ ॥ २१७ ॥
शार्थ:मवह अना-मन्त व समित । तेसि-त याहीपनां
पदमचउम्मि-पहसा यारदीपमा
नामाई-नाभा या
वीअचउक- oilon याहीपमा (नi) पुव्य-पूर्व कणणामाणो - ४९f में नामा
पुब्वमुहा--पूर्व ४ "भु" मेवा नामवा! तइअम्मि-त्री यादीमा (नi)
मुहा-(
है। पूर्व ४) भुपनामा
पचम च उपम्मि--पांयमा यतुन
दंत अन्ना- ( हान) अन्त हन्तु ।
શબ્દસહિત નામવાળા.
संस्कृत अनुवाह. सर्वे मवेदिकान्ताः प्रथमचतुष्के तेषां नामानि । एकोरुकआभासिकोपाणिकश्चैव लांगूलिकः ॥ २० ॥ २१४ ॥ द्वितीयचतुष्के हयगजगोशष्कुलिपूर्वककर्णनामानः । आदर्शमेंढायोगोपूर्वमुखाश्च तृतीये ॥२१॥ २१५ ॥
४३