SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ ३२१ परिशिष्ट (७) . १३ धात्वीयपंचतीर्थीगतपंचजिनस्तवन. (सं. द्रुतविलंवितवृत्त) कनककेतककेसरदीधिति, मिलितमुक्तिमहासुखसन्ततिम् । विदितविश्वपति विगतानृतं, नमत नाभिभवं नयनामृतम् ॥ १॥ सुमुखगोमुखयक्षवरेण यः, समनुसेवित आदिमतीर्थपः। दमदयापर कामकलाऽजितः, शिवरमां ददतात्स वृषाङ्कितः॥२॥ मृदुमृगांकमहाभवभीतिभिद्-गगननीरधिचापतिनुस्सवित् । कलकुमारककांच(न)लकांतिजित्, . विजयतां जिनशांतित्रिकालवित् ॥ ३॥ सकलसद्गुणरत्नकरण्डकं, भवमहोदधितारतरण्डकम् । सपदि वारितवादवितण्डकं, स्मरत शान्तिजिनेशमचंडकम् ॥४॥ विगतविस्तरवामविरामकं, मुखकलाजिततापनधामकम् । नतसुरासुरशङ्करनामकं, विधनमार्जनताकृतकामकम् ॥ ५॥ घनघनाघनकजलकासितं, परमकेवलभावविभासितम् । नमितनिर्जरराजनरेश्वरं, भजत सुन्दर ! नेमिजिनेश्वरम् ॥६॥ सकलमंगलमूलमपापकं, विदलिताखिलकर्मकलापकम् । वरविभाभरभासुरभालकं, प्रणत पार्श्वपति परपालकम् ॥७॥ तव दिनेश! दिनेशसमाकृति-जनितलोकसुकोकचमत्कृतिः । रुचिररोचिकलापकलाधृतिः, कृतकुवोधतमोहरणादृतिः ॥ ८॥ मथितमन्मथमन्थुरसङ्कथं, जरितजन्मजरामरणव्यथम् । सबलसजितसंयमसद्रथं, विनुत वीरजिनं धृतसत्पथम् ॥९॥ तरुणतप्तहिरण्यसमत्विषं, दरितरत्यरतिप्रभृतिद्विषम् ।। विकटसङ्कटकोटिपरामुखं, हृदि विधत्त जिनं विलसत्सुखम् ॥१०॥ इति जगहुरुपञ्चकसंस्तव-स्सविनयं 'जिनचन्द्र' कृतस्तवः। सुकविचित्तकृतानघसम्मदः, प्रतनुतात् सुखसन्ततिसम्पदः॥११॥ . इति श्रीधामगई तीर्थीगतजिनपञ्चकस्तवनम् ।
SR No.011554
Book TitleYuga Pradhan Jinachandrasuri
Original Sutra AuthorN/A
AuthorDurlabhkumar Gandhi
PublisherMahavirswami Jain Derasar Paydhuni
Publication Year
Total Pages444
LanguageGujarati
ClassificationSmruti_Granth
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy