________________
યુગપ્રધાન જિનચંદ્રસૂરિ
३२७
१४ पार्श्वनाथस्तवनम् ।
पदद्वयासक्तनखप्रभूता, अभीषवो यस्य परिप्रभूताः । ऊर्द्ध प्रयान्ति प्रतिभासमानाः, सूर्यस्य जेतुं प्रतिभा-समानाः ॥ १ ॥ वीर्यादिहार्यादितमन्युनेव, रक्ता नितान्तं खलु मन्युनेव ।.
अयं जनं तापयति प्रमोदा - दस्मत्सु सत्सु प्रभु (शः ) षः प्रमोदात् ॥२॥ पदद्वयं यस्य विभाति कामं, सरोजसम्भारमिव प्रकामम् । सुरेन्द्रनागेन्द्रकृत प्रणामं, स्तवीमि पार्श्व सुगुणाभिरामम् ॥ ३ ॥ मुद्दे सोsस्तु पार्श्वो जिनो मे विशालः, सदा योऽदेहोऽभवच्छर्मकालः ।
अहेर्न (? र) ग्रभूतस्य सप्तास्य चूड़ामणिवितोऽष्टप्रकर्मच्छिदे हि ॥ ४ ॥ स्वच्छः श्रीशशिगच्छमण्डनमणिर्गाम्भीर्यधैर्योदधिः,
श्रीमच्छ्रीजिनपूर्वको गुणनिधिर्माणिक्यसूरिर्गुरुः । शिष्य श्री जिनचन्द्रसूरिभिरिति सम्यक् स्तुतो भक्तितः श्रीपार्श्वः प्रददातु निर्मलफलं त्रैलोक्य चूडामणिः ॥५॥ १५ जोगी वाणी
( अध्यात्मज्ञानगर्भितसज्झाय )
काया नगरी कोट सबल तिहां, अट वुरज नव द्वारं । सहस वहुत्तरि राणी रमतां, राइण (रावइन) विचरत बारं ॥ १ ॥ जोगी हो भूलि म भरम संसारं | आंकणी ।
यहु घटकाचउ कूड म राचउ, कीजइ जिनधर्म सारं ॥ १॥ जोगी हो ० । चीर कपूर आसन कि पटंवर, ताल सु अमृत हारं ।
देखत धिग धिग सयल संगत ए, फीटी हुइस्यइ असारं ||२|| जोगी० काउ रे कुंभ भर्यो जिम नीरइ, होइ न विणसत वारं । तेम भरि तनु छीज खिण खिण, कीजइ पुण्य अपारं ॥ ३॥ जोगी० जडिय न औषध मंत्र न मूली, तंत्र नत्र जनोई |
जनम मरण जरा दुख वारणं, राख
कोई ॥ ४ ॥ जोगी हो०