SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ પાટણમાં ચર્ચાય दान्तेन्द्रियद्विरदवृन्दममन्दवाच, वाचंयमेनमनिशं स्मरतादिदेवम् ॥ १ ॥ ४७ गत्य प्रशस्ति: ।। २५ ।। तेषां गुरूणां शिष्येण, श्रीजिनचन्द्रसूरिणा । श्री पौषधविधेर्वृत्तिश्चक्रे स्वेप्टप्रसादतः संयोज्य वृत्तिचूर्णी, समाचारों विलोक्य सद्दृष्ट्या पुनरपि तच्छास्त्रभावं भत्वा सत्सम्प्रदायमर्पि श्री पुण्यसागरमहोपाध्यायैः पाठकोद्धर्धनराजैः । अपि साधुकीर्तिगणिना, सुशोधिता दीर्घदृष्ट्येयम् ॥ २६ ॥ मुनिशशि विद्यादेवी (१६१७) - प्रमिते वर्षे ऽल्लिपुरनगरे अश्विनविजयदशम्यां सुमुहत्ते पुण्यसंयोगेन ( ) ॥ २७ ॥ प्रत्यक्षरगणनेन, त्रिसहस्त्री पंचशतकस युक्ता । चतुरधिकैः पंचाशत् - श्लोफेरस्थाः प्रमाणमिदम् इति पौषधविधिप्रकरणवृत्तिः समाप्ता । प्र. ३५५४ पत्र ६७ [ તકાલીન પ્રતિ; બીકાનેર બૃહજ્ઞાનભંડારાન્તગત શ્રીજિનÖસૂરિ ભંડાર ] ॥ २८ ॥ - 11 28 11
SR No.011554
Book TitleYuga Pradhan Jinachandrasuri
Original Sutra AuthorN/A
AuthorDurlabhkumar Gandhi
PublisherMahavirswami Jain Derasar Paydhuni
Publication Year
Total Pages444
LanguageGujarati
ClassificationSmruti_Granth
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy