SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ ખાખરના ચિત્ય લેખ : ૧૫૦ ? [न तीन श्रीभुजनगरे मायं चतुर्मासके द्वितीयं च रायपुरवंदिरे, तदा च श्रीकच्छमन्युकांठापश्चिम पांचाल-बागह-सला-मंडलायनेक्रदेशाधीशमहाराजश्रीखंगारलीपट्टालकरणाकरपाकाव्यादिपरिज्ञानतथाविधेश्वर्यस्थैर्यधैर्यादिगुणापहस्तित सरस्वती महानवस्थानविरोधत्याजकर्यादववंशमास्कर-महाराज श्रीमारमहजीराजाधिराज: (विज्ञप्ताः ) श्रीगुरवस्ततस्तदिच्छापूर्वकं संजग्मिवांसः । काव्य-व्याकरणादिगोष्टया स्पष्टावधानादिप्रचंडपांडित्यगुणदर्शनेन च रंजितः राजद्रः श्रीगुरूणां स्त्रदेशेषु जीवामारीप्रसादचक्रे, तद्वयक्तिर्यथा-सर्वदापि गयामारिः पर्युपणा ऋषिपंचमीयुत नवदिनेषु तथा श्राद्धपले सबैकादशी रविवार दर्गेषु च तथा महाराजजन्मदिने सर्वजीवामारिरिति सार्वदिकी सार्वत्रिकी चोरोपणा जज्ञे, तदनु चैकदा महाराज पाहविधीयमाननभोवापिकविप्रविप्रतिपत्तो तच्छिक्षाकरणपूर्वकं श्रीगुरुमिः कारिता श्रीगुरुक्तां नभस्यवापिकव्यवस्थापिका सिद्धांतार्थयुक्तिमाकर्ण्य तुष्टो राजा जयवादपत्राणि ७ स्वमुद्रांकितानि श्रीगुरुम्या प्रसादादुपढोकयति स प्रतिपक्षस्य च पराजितस्य ताश राजनीतिमामूत्र्य श्रीराम इव सम्यग् न्यायधम सत्यापतिवान किंच कियदेतदमद्गुरूणाम् ।। यतः ॥ यजिग्ये मलकापुरे विवदिपुर्मुलामिधानो मुनिः, श्रीमन्जनमतं यवन्नुतिपदं नीतिप्रतिष्ठानके ॥ भट्टानां शतशोऽपि यत्सुमिलितासहीप्ययुक्तीनिता, यौन अयितः स बोरिदपुरे वादीश्वरो देवजी ॥१॥ जैनन्यायगिराविवादपदवीमारोप्य निर्घाटितो, पाचीदेशगजालणापुरत्ररे दिगंबराचार्यराट् ।। श्रीमद्रामनरेंद्रसंसदि किलात्मारामबादीश्वरः, कस्तेषां च विवेकहपंसुधियामग्रे घराचंद्रका किंचास्मद्गुरुवनानिगंतमहाशास्त्रामृतान्धी रतः, सर्वत्रामितमान्यतामवदधे श्रीमयुगादिप्रभोः ॥ तइत्यै भुजपचने व्यरचयत् श्रीमारमप्रभु, श्रीमद्रायविहारनाम जिनपत्रासादमत्यद्भुतम् ॥३॥ अथ च सं.१६५६ वर्षे श्रीकच्छदेशांतर्जेसलामंडले विहरहि:श्रीगुरुभिः प्रबलधन
SR No.011537
Book TitleJain Tirtho no Itihas
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherCharitra Smarak Granthmala
Publication Year1949
Total Pages651
LanguageGujarati
ClassificationBook_Gujarati
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy