________________
પૂરવણી C
પૃષ્ઠ ૧૪૪ પર જણાવેલ ખાખરના શત્રુ'જયાવતાર ચૈત્યના શિલાલેખ નીચે પ્રમાણે છે—
व्याकरण - काव्य - साहित्य - नाटक - संगीत - ज्योतिष - छंदोऽलंकार - कर्कशतर्कशैत्र- जैन- चिंतामणिप्रचंड खंडन-मीमांसा - स्मृति-पुराण - वेद - श्रुतिपद्धति - पत्रशत्सहस्राधिक ६ लक्षमितश्री जैनागमप्रमुखस्वपर सिद्धांत गणितजाग्रद्यावनीयादिषड्दर्शनी ग्रंथविशदेतिज्ञान चातुरीद लितदुर्वादिजनोन्मादैः ब्राह्मीयावनीयादिलिपी पिच्छालिपि विचित्र चित्रकलाघटोज्ज्वलनावधिविधीयमानविशिष्टशिष्टचेतश्चमत्कार - कारि शृंगारादिरससरस चित्राद्यलंकारालंकृत सुरेंद्र भाषापरिणति भव्यनव्यकाव्य-पटूत्रिंशद्रागिणी - गणोपनीत - परमभावरागमाधुर्य-श्रोतृजनामृतपीतगीतरासप्रबंध-नानाछंदः प्राच्यमहापुरुष चरित्रप्रमाणसूत्र वृत्यादिकरण - यथोक्तसमस्यापूरणविविध ग्रंथग्रथनेन नैक श्लोकशतसंख्यकरणादिलन्धगीः प्रसादै श्रोतृश्रवणामृतपारणानुकारि सर्वरागपरिणतिमनोहारि मुखनादैः स्पष्टाष्टावधानकोष्टकपूरणादिपांडित्यानुरंजितमहाराष्ट्रकशी नशाहि महाराज श्रीरामराज श्रीखानखाना श्रीनवरंग खानप्रभृत्यनेकपदत्तजीवामारि - प्रभूतबंदिमोक्षादि - सुकृतसमर्जितयशः प्रवादेः पं० श्री विवेकहर्षगणिप्रसादैरस्मद्गुरुपादैः ससंघाटकेस्तेषामेव श्रीपरमगुरूणामादेशप्रसादं महाराजश्री - भारमल्ल जिदाग्रहानुगामिनमासाद्य श्रीभक्तामरादिस्तुतिभक्तिप्रसन्नीभूतश्रीऋपमदेवोपासक - सुरविशेषाज्ञया प्रथमविहारं श्रीकच्छदेशेऽत्र चक्रे तत्र च सं. १६५६ वर्षे